________________
बालानां सद व्यवहारवर्णनम् एतदिष्टसुराचार्यपैतृको जायते ध्रुवम् ।
तस्माद्वालान् वरान् स्वीयान् ज्ञानशून्यान् कदाचन ।। न क्रुध्येन्नपि चाक्रोशेत्प्रहरेन्नपि भीषयेत् । तश्चित्ततोषणं ये वै प्रकुर्वन्ति तदा तदा ॥ ते सर्वे देवमुनिराड्योगिदेव द्विजन्मनाम् । तदनुग्रहपात्रं स्यादन्यथा न भवेत्तथा ।।
बालानां तुष्टये ये वे चिपिटादीन भलादिभिः । तदा तदा प्रदास्यन्ति कृते तेषां सुरेश्वराः॥ त्रयस्त्रिंशत्कोटिसंख्याः लोकपाला जगद्धिताः । वसवोऽष्टौ द्वादशापि सरुद्राः साप्सरोगणाः ।। पितृभिः सहसुप्रीता: पूजिताः प्रभवन्त्यति ।
कन्यका पूजिताः स्युश्चेत्तत्रापि ज्ञानवर्जिताः॥ वर्षादूवं विवाहस्य प्राक्तु किंकिणिकादिभिः । तत्तत्कीडनकापात्रःमृदारुपरिकल्पितैः॥ तद्भूषणैषैस्तत्सालभञ्जिकापुञ्जपुञ्जकैः । तेषां ततः पुरोक्तानां जातादीनां तु कर्मणाम् ॥ मौञ्जीकाले मन्त्रमात्रक्रिया कार्या न चापरा । नाद्य कुरप्रतिसरक्षुरादीनां पृथक्पृथक्॥ करणं शास्त्रविहितं न भवत्येव सर्वथा । तस्मान्मौज्या कदाचित्तु चूडाकर्मकृतो तथा।।
उपनयनकालतानां पृथकारकर्माभावः नान्यादिवत्क्षुरस्यापि न पृथक्करणं मतम् । तन्मात्रस्य पृथक्त्वेन करणे किल केवलम्॥ कुमारमातृभुक्तथादिप्रसक्तथा प्राकृतं महत् । कर्मोपनयनं सद्यो व्यर्थ नष्टं भवेदतः ॥
उपनीत्या सहैव स्यान्मामाणवकक्रिया।
भुक्तथाख्या वणिनां चापि तत्पश्चादखिलक्रिया ॥ मज्यास्तस्या इति परं तत्वं ज्ञेयं महात्मभिः । सर्व तदोपनयनात्तस्यबालस्य केवलम् ।। इच्छाभक्षण सञ्चार भाषणानीति धर्मतः। विहितान्येतेषां तु शुचिश्वाशुचिरेव च ॥ तथाविधिनिषेधो वा पित्रोराशौ वमेव यत् । तन्मात्रमेव तच्चापि मातुस्तद्रजसोदयम्॥
यन्मालिन्यं स्तन्यपान वा नैषा परं तु तत् । अहर्मात्रस्य कृत्स्नस्य रात्रिमात्रस्य वा तथा ॥