________________
७८
मार्कण्डेयस्मृतिः - ... कामभक्षः कामचारः कामवादश्च निन्दिताः । पितृभ्यां शिक्षिणीयाश्च भीसंदर्शनमात्रतः॥ न संताड्या बाधनीया लालनीयाश्च सन्ततम् ।
भग्नकामा न कार्याश्च प्राप्तकामाः प्रतोषिताः॥ पुष्टाङ्गाश्चापि कर्तव्याः तत्क्रीडनकदानतः। हसन्मुखाः प्रकर्तव्याःन कार्याःप्ररुदन्मुखाः॥
अज्ञानिनो ये पृथुकान् मनोभङ्ग प्रकुर्वते । तेषां लक्ष्मीर्यशोभाग्यं ओजस्तेजोधु तिर्मतिः॥ क्षणान्निर्मूलतां याति क्षयं वंशः समश्नुते ।
या नारी स्वार्भकं ज्ञानविकलं वा स्तनंधयम् ।। पुत्रपौत्रमथान्यं वा स्वपोष्यापोष्यपात्रकम् । अभावनष्टासंलब्धवस्तुसंप्रार्थनादिभिः । रुदन्तं देहि मे चेति ताडयन्तं पुनः पुनः। शपन्तं बहुधा मूढं ताडयत्यतिमौढयतः ॥ सा दुर्भगा नष्टभाग्या नष्टभर्ता विनष्टधीः । नष्टश्रीकामधान्यादिसंपत्का तत्क्षणाद्भवेत् ।। तत्ताडनादिदुःखार्तरुदितध्वनिरुत्थितः । आब्रह्मलोकं व्याप्नोति तच्छ त्वा पितरस्तुते॥ स्वताडनावमानातिलाघवात्यन्तदुःखिताः । अत्यन्तासातदुःखसहस्रगुणशालिनः ।। शपन्त्येनामियंनित्यं वन्ध्यानष्टप्रजाथवा । नष्टायुष्या नष्टकामा गतीर्गतमन्दिरा ॥
अलब्धाशरणापापा भवेत्येति(वत्वि)महाक धा।
तस्मात्तु सुतरां वालाः न प्रहार्या यतस्तु ते ॥ ज्ञानशून्याः परेषां तत्सुख दुखाविवेकिनः । ते भाषया चाटुवाक्यशतकैः प्रतिकारकैः॥ सुखश्रोत्रकरैरम्यस्तोषणीयाः पदे पदे । तदुद्धरणसञ्चार गतागतविडम्बनः ।।
डो(दो)लालोडनतद्गीतितच्चित्ताकर्षणादिभिः। अत्यन्तोपायशतकैः यैः कश्चित्प्रीतिवर्धनैः ।। जातहर्षाः प्रकर्तव्याः न भग्नाशाः कदाचन । ये तूष्णीं दुर्भगा बालान् ज्ञानहीनान्तुषान्विताः।। न्यक्कुर्वन्तः छत्कुर्वन्तः वचोभिः श्रुतिदुःखदैः । तिरस्कुर्वन्ति तूष्णीकं तिरस्कारस्य तादृशः।।