________________
अहिताग्निविषयवर्णनम् ते जैमिनीयाः सूत्रा ये सर्वे पूर्वाःशिखाः स्मृतः। तथा वैखानसाः केचिदौखेयाश्च तथा मतः (ता.)॥ भारद्वाजीयाः सूत्रे तु यदि स्युश्चेत्तथाविधाः । त एव तेषां विहिताः नान्येषामिति तद्ध्वम् ।। यो वा को वा पुनर्वच्मि स्ववेदं वा स्वसूत्रकम् । त्यक्त्वा समाश्रयेदन्यं सद्यः पातित्यमर्हति । वेदत्यागेनास्य वेदस्वीकारात्सद्य एव वै॥
शाखारण्डो भवेन्नूनं न योग्यो हव्यकव्ययोः।
______न पङ्क्तियोग्यश्च तथा स तु स्यान्नित्यकिल्विषी॥ तदोषपरिहाराय पुनवदं समभ्यसेत् । पश्चात्पुनः संस्कारेण घेनुदक्षिणया च सः॥ शुद्धो भवेन्न चेन्नैव त्यक्तसुत्रश्च चोदितः। एतेनैव प्रकारेण स्वसूत्रात्संस्कृतः शिवः॥ न चेद्धृष्टो न संदेहोऽप्यप्रवेश्यश्च पक्तिषु । न समत्वेनोपवेश्यः सभासु सतु गर्हितः॥ कदाचिद्दवतोमार्गमध्ये यदि मृतस्य चोत् । श्रोत्रियासन्निधौ विप्रदुर्घटे गहनेऽथवा । तल्लब्धसूत्रतः कृत्वा येन केन प्रकारतः । पश्चात्सम्यक् स्वसूत्रोक्तविधिना चित्तपूर्वकम् ॥ सर्व तत्पैतृकं कर्म धर्मज्ञसमयस्तथा । यदि कोकटदेशेषु विप्रशून्येष्ववर्त्मसु॥ संप्राप्त प्रेतकृत्यं तदमन्त्रापेक्षया परम् । येन केनापि विधिना संस्कार तन्निवर्तयेत् ।।
आहिताग्निविषयः यद्याहिताग्निदू राग्निर्नष्टाग्निर्वा तथाविधः । मृतश्चेत्तस्य तूष्णीकं दहनं चेत्समञ्जसम्॥ न चेत्तस्य पुनः कतु कर्म यत्पैतृमैधिकम् । येन केन प्रकारेण यद्वा तद्वा कृतं यदि ॥ तत्परं तस्य विधिना कर्मणः करणे बहु । बाधकं प्रभवेन्नूनं तथा तत्तु समाचरेत् ॥
शिखानिधानं सर्वेषां चौलकर्मणि शास्त्रतः । छन्दोगानां तु गोदानव्रते तत्कथितं पुनः॥ चौलाभावेऽपि तूष्णीकं तृतीये वत्सरे तु तत् ॥