________________
नानासूत्रग्रन्थस्मृतीनामवतरणम्
सूत्रादीनां विधायकत्वम् विधायकाः स्युनितरां न स्वातन्त्र्येण सर्वथा। विधायकत्वं स्वातन्त्र्यात् तेषामेवोचितं परम् ॥ विद्यानामुपदिष्टानां सूत्रादीनां कथं पुनः । इत्युक्त तु प्रवक्ष्यामि सूत्राणि किल षट्स्वपि ॥ बेदपाठानुसारेण प्रवृत्तानि किलान्यथा ।
न स्वातन्त्र्येण तस्मात्तु छन्दोवन्निखिलान्यपि । भवन्ति सूत्राण्येवेति जगदुर्ब्रह्मवादिनः । तत्रादावौद्भवं पाठमनुसृत्य महान् पुरा ॥
चक्र बौधायनं सूत्रं सोऽयं श्रीमान् विचक्षणः । तत्पाठस्तु यदा तारो व्याहृत्यादिक्रमेण वै॥
स्वमेव रूपं विस्तारं स्वस्मिन् लीनं स्थितं महत् । विध्यर्थवादमन्त्रौषब्राह्मणाद्याकृतिः स्वयम् । शक्त्यात्म्य विस्तारयामास जातस्तु यःक्रमः स उद्भवाख्यः कथितो वेदप्रस्तारवर्त्मना । स उवे(?)चानचान्येन तत्प्रस्तारश्च छन्दसाम्॥
अलौकिकानामेव स्यात्सोऽप्यलौकिक एव हि । भवितव्यो हि विदुषां छन्दोविचितिगामिनाम् ।। गणाश्च वैदिका एव भवेयुस्तत्र केवलाः।
न लौकिकाः कचिद्भूयो लौकिकाः स्युश्च वर्त्मनाम् ।। छन्नविच्छिन्नसच्छन्नप्रच्छन्नेषु न चान्यतः । पश्चादापस्तम्बसूत्रं ब्रह्मपाठानुसार्यभूत्।। स पाठो ब्राह्मणः सर्वकर्ता साक्षात्स्वयंभुवा । सच्चिदानन्दरूपेण नित्येनानुपमेन वै।। स्वाकारप्रणवाविर्भावाकारं येन केनचित् । अविशेयं तत्प्रस्तारमुखेनैव समञ्जसम्॥ विशदीकृत्य लोकेशमुखांनां विधिजालकम् । बोधयित्वाखिलं पश्चादर्थवादोषमेव तम्।। राशितो दर्शयित्वाथ मन्त्रजालं ततोऽखिलम् । प्रदर्शयित्वासंघेन तत्संघीछत्य सर्वशः। ब्राह्मणं तदनु ब्राह्मणेनैव निखिलं शिवम् । बोधयामास जगतां हितायाखिलमसा॥