________________
वेदानांबहुमार्गत्ववर्णनम् शक्यार्था एव तेनैते वेदांश्छदासिकल्पकाः ।
शक्यार्था एव नितरां प्रमाणेत्वेन चोतिताः (चेरिताः )। ये शक्यास्ते परं प्रोक्ता अपामाण्ये प्रतिष्ठिताः । यद्यप्यत्र पुनर्वेदवाक्यमेकं तु वर्तते ।
वेदा वा इति वाक्यान्तर्गतानन्तस्य मानसम् । इदमेव प्रकथितं साम्नः शाखास्तथाविधः॥ प्रोक्ताः सहस्रसंख्याकाः यजुःशाखाः स्वतन्त्रकाः ।
एकं शतं संख्यया ताः भृगादीनां विधायकाः । आयुर्वेदधनुर्वेदगान्धर्वादिधुरंधराः । तस्मात्तत्रत्यानन्तस्य पदस्य न तु तादृशे ।।
अध्यापनाद्यशक्याथै ग्रन्थबाहुल्यकारणात् ।
ऋक्सामादिकशाखानां बहूनामपि केवलम् ।। तदनुप्राहकत्वेन शिक्षकत्वेन राजवत् । शतानामपि शाखानां सैकानां तन्नियोजने ॥ विनियोगः सर्वदृष्टः पृथक्त्त्वेन परस्परम् । मन्त्रतन्त्रक्रियाभेदशतकेऽप्यत्र केवलम् ॥
औद्गात्रहोत्रयोस्तद्वत्तत्तद्भेदेन कर्मसु । शस्त्रस्तोमस्तोभपृष्ठगीतिसंभिन्नभिन्नतः ॥ विधिदृष्टा मार्गभेदाः सहस्रादिप्रभेदतः । नैतावता ते विशेयाः अशक्याा इति ध्रुवम्।। शाखाबाहुल्यतश्चापि क्रियाबाहुल्यतस्तथा । मन्त्रबाहुल्यतस्तन्त्रप्रयोगक्रमविस्तरैः।। मन्त्रोच्चारणभेदैश्च तदाचारादिकीर्तनः। अनन्तास्त इतिप्रोक्तास्तत्तच्छाखास्तु वच्मि वः।।
तैस्तैस्तु शाखिभिः सम्यगध्येतुं तत्क्रियास्तथा । ज्ञातुं कर्तुं सम्यगेव शक्यन्ते किल सूक्ष्मतः ॥ अनायासेन निखिलैरास्तिकैर्वेदिकोत्तमैः ।
बहूक्त्वा किं पुनर्वच्मि वैशद्या याति सौख्यतः॥ यवैश्च तण्डुलैराज्यपयस्सोम दधि (...१)। यवाग्वादिदशद्रव्यैरग्निहोत्रं तु तादृशम् ।। एक दशविधं प्रोक्त मन्त्रतन्त्रक्रियादिभिः । एतदत्यन्तगहनमशक्यं किमु पश्यत ॥ कर्तव्यनिश्चितधियां एतदत्यन्तसुन्दरम् । सुलभं सुखदं श्रीमत्त्यक्तकाठिन्यरञ्जितम् ॥ एवमाचमनं त्वेकं मन्त्रतन्त्रविभेदतः । तेस्तैः शतगुणं प्रोक्तं किमशक्यं तथाविधम् ।।