________________
मार्कण्डेयस्मृतिः बोधकत्वेन सुतरां तत्प्रयोगक्रमोक्तितः । विधायकत्वेन केषांचित्सम्मतं तन्निरूपणम् ।। तारव्याहृतिगायत्री साक्षात्प्रस्तारवर्त्मना । यथा प्रस्तार विस्तार विभूतिर्वेदमात्रके । तथा शेषचतुर्वेददिव्यप्रस्तारजन्यतः । ऋजीषतस्समुत्पत्तिस्तदङ्गानां तयोरपि ।
मीमांसासूत्रयोः सत्यतपोवाक्येतिहासयोः।
नान्येषामिति निष्कर्षस्तस्मादेषां च सूरभिः ।। पुराणानां स्मृतीनां च वैषम्यभियदित्यलम् । वेदप्रस्तारतच्छिष्टभूजीषजगतेस्तराम् ।। अभावेन पुराणादिग्रन्थानां तादृशां तथा । स्मृतिनामपि तन्मध्यकुतप्रक्षेपणादितः। अप्रामाण्येऽत्र संजाते तत्ल प्यै महतामपि। आर्षानार्षविभागकतत्प्रमाणस्य कस्यचित्॥ विशेषदर्शनादेस्तु जनकस्य दृढस्य वै। राहित्येनैव नितरां तत्साम्यं तन्महत्वकम् ॥ वक्तुं न घटतेऽतीव तेन चैतेषु केवलम् । विवादार्थेष्वागतेषु वादिनां भिन्नभिन्नतः॥ परिहारकृते तेषां एतद्ग्रन्थगतं वचः । तत्तत्कल्पितशङ्काक्रान्तत्वेनैव क्षमं न तु ॥
विश्वासार्हस्य तेषां चेवेदादीनां तु सर्वथा ।
तस्याः कल्पितशंकायाश्चरणव्यूह वाक्यतः ।। प्रस्तारलक्षणाद्यश्च राहित्येनैव सन्ततम् । प्रामाण्यं स्वत एतेषां औत्पत्तिक इतीरितः॥ पदस्य वर्णमात्रस्य वा वाक्यस्य स्वरस्य वा । व्यत्यासो यत्र कुत्रापि भेदःप्रक्षेप एव वा॥ घटते नैव सुतरां वेदमात्रे शिवात्मके। तत्रात्यन्तं जागरूका स्वत्तद्विशदकर्मणि ।।
प्रस्तावचरणव्यूहलक्षणान्यखिलान्यपि ।
किश्च वेदाश्च सूत्राणि कल्पाः शाखाः समन्ततः ।। अध्यासनाध्ययनतः पदक्रममुखेन वै। अतिस्पष्टाः सुप्रसिद्धाः प्राजापत्यादिसंज्ञया ।
काण्डत्वेनेयंतीति चात्र छन्दांसि संख्यया। .. मन्त्रा इयंतकर्माणि याज्याश्चापि पुरोरुचः ।। पुरोनुवाक्याः सामिधेन्यः प्रैषाः न्यूंखाः प्रपाठकाः ।।
अनुवाकाश्च काण्डाश्च सूक्तान्यध्यायसंख्यया ॥ पदानीयन्ति वर्णानि प्रेष्यनामादिनामतः । अत्यन्तमिति क्लुप्ताभ्यां मर्यादावरिघट्टिताः