________________
मार्कण्डेयस्मृतिः संत्यागमपि तेषां वै वेदप्रोक्न वर्त्मना । प्रकुर्यान्नान्यमार्गेण स मार्गश्च निरूप्यते ।।
स्नात्वाऽऽचार्यो दर्भपाणिः रचितक्षुरकर्मभिः । वर्णिभिर्निखिलैः शिष्यैः ब्राह्मणैः कर्मतत्परैः॥ समन्वितस्तु संकल्प्य प्रतिष्ठाप्य विधानतः ॥
उत्सर्जनविधिः पावकं चमतन्त्रेण वर्धयित्वा प्रपूजितान् । स्थापितान् पूजितान् पूर्वमीशान्यां दिशि तत्क्रमात् ।। जुहुयाच्चक्षुषोरन्ते काण्डर्षीन् काण्डदेवता ।
सदसस्पतिकान् सर्वान् वेदान् वेदादिनैव हि ॥ ऋग्वेदादौ च गायत्री ऋचमाज्येन तत्परम् । हावयित्वा यजुर्वेदे छन्दोबद्ध स्तथाविधैः वाक्यबद्ध वर्णमात्रप्रधानैः पादरूपकैः । होमं कृत्वाथ सामाख्यं तत्परं तं चतुर्थकम् ।। हावयेदेव विधिना यजुर्वेदे तु तत्र वै। वर्णत्रयात्मकं मन्त्रद्वयमादौ ततः पुनः ।। चतुर्वर्गात्मक वर्णद्वयं वै तदनन्तरम् । देवो व इति मन्त्रः स्यादित्येवं सति केवलम् ।। मन्त्रमात्रेण होमो हि प्रकृते कर्मणेत्यथ । होमः कथं भवेदत्र विषये सति वेति वै ॥ तस्यैवं हि समाधानं छन्दोबद्ध तु तादृशम् । एकमेव भवेद्वाक्यं द्वात्रिंशद्वर्णकल्पितम् ।। अत्र वाक्ये श्रेष्ठ इतिस्थाने शर इति स्म वै । वर्णभेदेन सा संख्या पूरणीयेति छन्दतः ।। मार्गतो शेय इत्येव छन्दोविद्भिरुदाहृतः। प्रधानञ्ज'जु)हु(हो त्यथ गुरुः वेदारम्भणमञ्जसा उत्सर्जनांगभूतं वै करिष्येत्यखिलानपि । कुशस्थितः कुशशयः तादृशान्वाचयेच्च तान् ॥ स्ववेदादिक्रमेणैव सर्वान् वेदान् प्रवाचयेत् । कल्पान् व्याकरणं चापि वेदलक्षणजालकम् ज्योतिस्सूत्रं वेदलक्ष्म छन्दःशास्त्रं ततः पुनः । मीमांसाद्वितयं चापि चेतिहासमहं ततः॥
सत्यं तपश्चेति ततस्तपोवाक्यं च वाचयेत्। .
एवं सर्वान् वाचयित्वा स्ववाक्योक्तिप्रपूर्वतः।। उत्सृष्टा वैवेदाश्चेति परिधानीयवाक्यतः । प्रवाचनात्परं सम्यग् उत्सगं तं समाचरेत् ॥