________________
वेदत्यागनिन्दावर्णनम्
६१
नित्योपास्यं तद्भर्गस्तु तेजोध्यायी तु इत्यसौ । अर्थप्रकथितः सर्वैर्महद्भिर्ब्रह्मवादिभिः ॥ कथं नपुंसकं भर्ग इत्युक्त े तु प्रवच्मि तत् । यशो भर्गः सहश्चेति साहचर्येण तत्तथा ॥ भर्गइत्याह सा साध्वी तेज एवेति चोदनात् । सर्वलिंगैः सर्ववाक्यैः सर्वशब्दैरयं विभुः ॥ प्रोच्यते खलु तेनात्र गायत्रीति हि फण्यते । तेन स्त्रीलिंगसंप्रोक्ति ब्रह्मणो नैव दूषणम् ॥ दैवतं देवतादेवः इति लिंगैर्यतः स्मृतः ।
गायत्र्याख्यं तु तत्तेजोध्यायाम ( ध्यायेम ) इति वै मनोः ॥ तस्यार्थ इति कृत्स्नार्थी निश्चितः सर्ववेदिभिः । एतन्महामन्त्र मात्रोपदेशेनैव बाडबः ॥ सर्वाचार्यः सर्वगुरुः कृतार्थश्चापि जायते । तज्जपो विप्रमात्रस्य त्रिसन्ध्यासु दिने दिने । दशकान्यूनतत्कार्यः तन्न्यूने स जपो ध्रुवम् । ब्राह्मणत्वस्थापनार्थ जागरूपो भवेन्नतु ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । सन्ध्यां नोपासते ये तु कथं ते ब्राह्मणाः स्मृताः ॥ ये सहस्र ं जपंत्येनां गायत्रीं ब्राह्मणोत्तमाः । त तेषां श्राद्ध भोक्तृत्वसैन्यं तत्स्यात्कदाचन यथोपदिष्टा गायत्री त्यक्तुं विप्रैर्न शक्यते । कदाचित्सर्वथा तद्वदुपरिष्टास्तदुद्भवाः ॥ वेदाद्या निखिलाविद्यात्तदुक्तश्च क्रिया अपि ॥ वेदत्याग निन्दा
त्यक्त्तुं तदुल्लङ्घयितुं ब्राह्मणेन न शक्यते । वेदस्वीकरणे त्यागे प्रतिसंवत्सरेऽपि च ॥ होम पूर्व गुरुमुखादुपदेशात्परं श्रुतेः । उपसर्जनतस्तस्य । ये वाङ्गत्वेन (मात्रेण) शब्दिताः ।। तेषामप्युपदिष्टत्वान्न संध्यो हि सर्वथा । यत एते चोपदिष्टाः गुरुणा वहिसन्निधौ ॥ वेदहोमात्परं प्रत्ययने तैष्यां तथा पुनः । श्रावण्यापि चोत्सर्गोपाकृत्योः प्रतिवत्सरेः ॥ त्यागश्च ग्रहणं नित्यत्वेनैव प्रतिपादिते । उपदेशःस येषां तेऽन्नुल्लंघ्या महत्तराः ॥ तदुक्तान्यपि कर्माणि कर्तव्यान्येव सन्ततम् । उपदिष्टमहामन्त्रत्यागे तु सुमहान् परः ॥ प्रत्यवायो दृढतरो द्विजमात्रस्य पेशलः । अत्यन्त पीडाकरणे परं ( ? ) दिने दिने । धारणाध्ययनं कार्यं अपूर्वाध्ययनं न तु । तदानीं कर्मकालत्वाद्ब्राह्मणानां महात्मनाम् ॥ अपूर्वाध्ययनस्यात्र नित्यं कालो न लभ्यते । तस्मादुवेदादिसंत्यागस्तदा कार्यो महात्मभिः ॥