________________
मार्कण्डेयस्मृतिः
दुराचारकुवर्त्मभ्यां भिन्नपक्स्युपवेशनात् । सद्यो भ्रष्टश्च म ( प ) तितः ब्राह्मण्यात्किल्विषो भवेत् ॥ मन्त्रार्थी ब्राह्मणमुखाद्विशेयो नान्यवर्त्मना । मन्त्राश्च वेदाः सर्वेऽपि विप्रोच्चारणपूर्वकात् ॥ अनूच्चारणतश्चापि स्वस्याधीनाः स्युरेव वै । तादृशान् ब्राह्मणान्नूनं त्यजन् भुक्तौ तु पङ्क्तिषु ॥
कथं तरेदयं मूढो गुरून् गुरुसमानपि । वेदमन्त्रैः क्रियाः सर्वाः वेदमन्त्रस्तपः क्रियाः ।। सर्वक्रिया वेदमन्त्रैस्तस्माद्वेदपरो द्विजः । वेदस्य वेदिनश्चापि न भेद इति गोभिलः ॥ इमेव जपेन्नित्यं यथाकालमतन्द्रितः । जपान्तरेण किं तस्य नित्यं वेदजपः परः ॥ गायत्र्या वेदमातुस्तु जपमात्रेण केवलम् ।
६०
ब्राह्मण्यं सुस्थिरं सम्यग्गायत्री तादृशी शिवा ॥ गायन्तं त्रायते यस्मात् गायत्रीत्युच्यते बुधैः । न गायत्र्याः परो मन्त्रः सा सर्वश्रुतिमभ्यगा । यज्जपेनाखिलजपः सिद्धो भवति सन्ततम् ॥
यज्जपेन विना सर्वः साक्षादीशसमोऽपि वै । द्विजमात्रो निपतति तत्तुल्योऽन्यो मनुर्न हि तस्मिन्नस्त्राणि सर्वाणि धन्म (धान्या) नि निखिलान्यपि । तदर्थचिन्तनं नृणां निदिध्यासनमेव हि ।। नान्यन्निदिध्यासनं स्यात्तत्स्पष्टीक्रियतेऽद्य वः । यो नो धियो बोधयति कुर्विदं कुर्विदं त्विति ॥ तस्मिन्नेतस्मिन् समये उदयास्तमयादिना !! तातयीकपदस्यार्थस्तत्र स्यात्तु धियः पदम् ॥
द्वितीयावचनं भूरि तद्बहुस्यान्न चेतरत् । न षष्टि बहु तत्प्रोक्तं वचनं चेति सूरिभिः ॥ प्रतोदबाद बोधयति तस्य देवस्य तादृशः । सवितुस्तद्वरेण्यं वै वरणीयं विशेषतः ॥ नित्योपास्यमिति ज्ञेयं भर्गो धीमहि कः परः । अर्थश्चेदिति संप्रोक्त सवितुश्चापि तादृशः ॥