________________
वैश्वदेवसमये समागतार्थमनिराकरणवर्णनम् सौजन्यनिलयानशान्तानस्थाप्यपक्षविवर्जितान् । परद्रव्यपरत्रपरदारपराङ्मुखान् ।। गृह्णीयात्सर्वकृत्येषु ब्राह्मणान् ब्रह्मवादिनः ।।
वैश्वदेवकालागतानामनिराकरणम् यादृशो यः कश्चिदपि वैश्वदेवावसानके ।
क्षुत्तृष्णाभ्यां समायुक्त आगतश्चेत्तदा गृही॥ शक्तौ सत्यामन्नदानमात्रेण सुतरामयम् । संतर्ग्यश्च विशेषेण प्रपाल्यः तिन्मवाक्यतः ।।
तिरस्कार्यों न वाच्यश्च तस्मिन् काले विशेषतः।
सर्वेऽपि पात्रता यान्ति भक्तदानाय गेहिनः ।। विप्रवेषेण सततं तन्तुमात्र प्रधानकः । संप्राप्तपूर्णब्रामण्य इत्येव सततं मतिम् ।। कुर्वन् सुमहदाप्नोति सौभाग्यं ब्राह्मणोत्तमः । अन्नप्रदानकालेषु परेषां विद्विषां द्विषाम्॥ तेषां चापि समानां तामचर्चा कुन्नि चान्यथा । शाकसूपप्रदानादिविषये पक्षपाततः॥
एकपङ्क्त्युपविष्टानां न्यूनाधिक्यं न कारयेत् ।। सब्राह्मणानां मिन्नपङ्क्त्युपवेशननिषेधः करणात्तस्य नितरां पात्रकं सुमहद्भवेत् । सदाचारपरान् शान्तान् श्रोत्रियान् ब्राह्मणान् सतः ।। ज्ञातत्रिपूर्वकान् साधून तादृशोऽपि स्वयं सदा । भुक्तिकाले भिन्न पङ्क्तौ बुद्धया नैवोपवेशयेत् ।। तादृशान् यदि मोहेन ब्राह्मणान् पङ्क्तिपावनान् ।
परित्यज्यान्यतो भुक्तिमात्रेणासौ पतत्यधः ।। अश)स्त्रीयवतमहानियमाभासहेतुना । सद्यो विप्रतिरस्कारकिल्बिषात्पतितोऽभवत् ।।
सत्कर्मविकलस्त्वज्ञः विद्याशौचे पराङ्मुखः । दुराचारो (?) तान् तादृशान् ब्रह्मणोत्तमान् ॥