________________
प्रेतान्नभोक्तुनिन्दावर्णनम् न द्रष्टव्या न संभाष्याः कल्याणेषु विशेषतः । दर्शनं प्रवरं तेषां बन्धूनामागमेषु च ॥ मौञ्जीविवाहसीमन्तपुण्यशूलगवादिषु । नितरां न प्रवेष्टव्यः बुरुंडानां पुरोहितः ।। मृतकाशौचकालेषु तन्तुंवायपुरोहितः। न संभाष्यो विशेषेण प्रेक्षणीयोऽपि नैव तु॥ वनस्वीकारकालेषु शुभकार्याय केवलम् । अत्यन्तावश्यकोऽयं स्यात् तन्तुवायपुरोहितः।। ते तीर्थजीविनो नित्यं तिष्ठन्तस्तत्र भूरिशः । सर्वजातीयसंघातधनग्रहणलोलुपाः ॥
वावज कराहित्यमानसा दुष्टचेतसः ।।
शूदार्थमानीतपवित्रपाणिब्राह्मणस्यहव्यकव्यादिनिषेधः शूद्रार्थानीतसदर्भपवित्रधृतमुष्टयः। अत्यन्तनिन्दिताः पापाः न योग्या हव्यकव्ययोः
वाल्माणापि नााःस्युर्नवन्द्या करसंपुटात् । वेदशास्त्ररतास्तेऽपि न पङ्क्तयाः कदाचन ॥ पुण्यक्षेत्रकृतावासाः तादृनिन्दितकर्मणाम् ।
करणादूषिता एव भवेयुर्ब्राह्मणा अपि ॥ पुण्यक्षेत्रकृतावासान् स्वकर्मनिरतानपि । तरक्षुद्रशूद्रतत्तीर्थप्रतिग्रहमहाविलम् ॥ युतित्वं विप्रतस्सद्यः कारयत्यतिसत्वरम् । प्रतिप्रहरता विप्रा पुण्यतीर्थतटेष्वति ॥
वयमेवात्र कृत्स्नानां दानानां प्राहका इति । वदन्तः सततं क्रौर्यप्रोक्तिपूर्वचवि च विकाः (वचासि च)॥ त एव कीर्तिता (नित्यं १) पापिनो ब्रह्मराक्षसाः ॥ .
प्रेतान्नमोक्त्तृनिन्दा एतत्समाः प्रेतभुक्तिपरा अपि न संशयः। त्रिभुक्तितष्षोडशस्य नग्नप्रच्छादनस्य च ॥ नवश्राद्धे कुटुम्बस्य श्राद्ध भुक्त्यष्टतस्तथा । एकाहनामकश्राद्धे सकृत्तत्प्राशनस्य च ।। तथास्थिपायसस्यापि ब्राह्मण्यं नष्टमेव हि । पुनरुद्धरणं नास्य तन्नष्टं नष्टमेव हि ॥ दुष्कर्मनष्टब्राह्मण्यः ख्यातोऽयं नित्यसूतकी । न संस्पृश्यो विवाहादिशुभकर्मसु सन्ततम्