SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः दशप्रणवगायत्री जपेदपि सकृच्छिवाम् । नक्षत्रजीवी लोकेऽस्मिन् निन्द्यो भवति केवलम् ॥ न भवेदेव नितरां देशप्रामपुरोहितः । सर्वजातियुतप्रामपौरोहित्येन केवलम् ।। संकरोऽयं भवेन्नूनं तस्मात्तत्संपरित्यजेत् । षोडशप्रामचण्डालपौरोहित्येन तत्क्षणम् ।। तत्तजातीयपापानामालयोऽयं न संशयः ॥ वेश्याराजादिपौरोहित्यनिषेधः. सर्वप्राणेन नितरां वेश्यावीथीपुरोहितः । न भवेदेव कामेन तस्य चित्तं तु दुस्तरम् ।। अत्यन्तनिन्दितं राजपौरोहित्यं महात्मभिः। तदेकदिनमात्रेण धनाधोगतिदा सदा॥ पौरोहित्येन नितरां करदीपिकजीविनाम् । ज्ञातजन्मस्वयं नूनं ज्वालाभास्वत्पिशाचताम् ॥ संप्राप्य पश्चादुःखेन खद्योतत्वं प्रपद्यते । गुरुवारेष्वसंभाष्यो गोपालानां पुरोहितः। भौमवारेष्वसंभाष्यो मत्स्यघातिपुरोहितः । त्रियामासु न संभाष्यो प्रामपालपुरोहितः।। भानुवारेऽवसंभाष्यो चित्रकारपुरोहितः। स्थिरवारेष्वसंभाष्यः शस्त्रधावपुरोहितः॥ इन्दुवारात्प्रेक्षणीयः शवराणां पुरोहितः । सौम्यवारेष्वसंभाष्यो यवनानां पुरोहितः॥ सर्वेषां रथकाराणामम्बष्ठानां च शिल्पिनाम् । सौचिकानां तुन्नवायरजकानां पुरोहितः बुधवारे न प्रशस्ता भाषणादिषु कर्मसु । पौर्णमासीष्वमास्वेवं चर्मकारपुरोहितः॥ संल्लापादिष्वयोग्योऽयं किं वा संभावनादिषु । सूततक्षकमाहिष्यमण्डहारकजीविनः ॥ पौरोहित्येन ये ते वै संक्रान्तिष्वेव केवलम् । न संभाष्यो विशेषेण न प्रष्टव्याश्च रात्रिषु शुक्रवारेषु सर्वेषु करदीपोपजीविनः । न दर्शनीया यत्नेन परं सायात्तु तेषु वै॥ प्रतिष्ठति श्रीयत्नेन तस्मात्ते तदनन्तरम् । सदा भव्येषु पुण्येषु कल्याणेषु विशेषतः ।। ७ (तमे ?) षु च सर्वेषु प्रेक्षणीया दिवा न तु। . अहस्स्वलक्ष्मीस्तेषु स्यालक्ष्मीस्सायं स्थिरा भृशम् ॥ तस्मात्तु दर्शनं तेषां सायंकाले विशिष्यते । सर्वपैतृकवारेषु शिबिकावाहनक्षमाः॥ .
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy