________________
स्वर्णकाररथकारादि पौरोहित्यनिषेधवर्णनम् सन्ततं यावकाहारो मार्गमध्येतितापतः ।
धनुष्कोटौ विधानेन स्नास्यान्मासत्रयं शुचिः॥ कालत्रयेऽपि नितरामघमर्षणमन्त्रकैः । जले निमग्नो नियतो दुग्दामपि पावनीम् ।। दशप्रणवगायत्री प्राणायामविधानतः । वायोनिरोधनं कुर्वन् स्वकृत्यं चापि संस्मरन् । कालं नयेयथाशास्त्रं पुनः संस्कारकर्मणा । गोपञ्चकप्रदानेन शत्या ब्राह्मणभोजनात्।।
शुद्धो भवेदन्यथाऽसौ पूर्वा गतिमवाप्नुयात् ॥
स्वर्णकारस्थकारादिपौरोहित्यनिषेधः स्वर्णकारस्य तुच्छस्य रथकारस्यास्य पापिनः ।
सूतस्यायस्करस्यापि पौरोहित्याच्छताधिकम् ॥ दिवाकीर्त्यस्यायमूर्तेः पौरोहित्यं तु दुष्करम् । तन्मन्दिरप्रवेशेन तत्प्रतिग्रहकाम्यया ॥
कीर्तिर्यशोलक्ष्मीः श्रीः शोभा सौम्यता परा । भगो दाक्ष्यः सहश्चैव बलमोजो धृतिर्दमः॥ तत्क्षणाद्विलयं यान्ति वैरूप्यमपि जायते ।
रात्रौ तत्स्मरणान्नूनं अश्यलक्ष्म्याग्रहेऽस्य सः॥ स्यातां प्रविष्टौ सुतरां तस्मात्तत्कीर्तनं दिवा । कर्तव्यं हि प्रयत्नेन तत्कृत्यमपि केवलम्॥ क्षुरकर्म च नोचार्य स्मरणीयं यतो नतु। तादृशस्यातिपापस्य पौरोहित्यं द्विजाधमः ।।
करोति यो वा मौन्य ने तस्यैते नरकास्थिताः । ये लोके कालसूत्रादिनामका यमलोकके ॥ नालं ते निखिलेनैव संग्रहेण वदामि वः। . बहूक्त्वा (क्त्या)किं महाभागा प्राह्यो वाच्योऽपि नैव सः॥ किंतु नित्यं स पापी तु प्रेक्षणीयोऽपि नैव तु । यदि दृष्टः स मूढात्मा कदाचिदवशादपि ।। सद्यः सूर्यविलोकःस्यात् पुण्डरीकाक्षमेव च । स्मृत्वा च द्रुपदां दुर्गा शची लक्ष्मीमुमा तथा ।।