SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मार्कण्डेयस्मृतिः - रजकादिभ्यः प्रतिग्रहफलम् एकस्य शूद्रमात्रस्य पौरोहित्यं द्विजाधमः । संपाच पक्षमागेण रजकत्वं प्रपद्यते ।। रजकस्य तथा तत्वं संप्राप्यैव दिनत्रयम् । दाश(स)त्वं समवाप्नोति तस्य तन्मासतो यदि संप्राप्तश्चेद्विजो मूढः सूनत्वं प्रतिपद्यते । तस्य मासेन तत्कृत्यात्पौरोहित्या(रव्यकर्मणा) तिलघातकजातित्वं लभते ब्राह्मणाधमः । तिलघातकपौरोहित्येन मासे न हाद्विजः।। सुराकृत्वमवाप्नोति मासतानूनमत्र वः॥ रजकदाशविलधातुकादिभ्यः प्रतिग्रहप्रायश्चितम् प्रवच्मि चैषां सौलभ्यान्निष्कृति शास्त्रचोदिताम् । चापाप्रयानं कृत्वादी तत्सवं स्नान ततः ।। छत्वा यथावत्तौव पुनः स मादितः (१) । लब्ध्वा विप्रमुखात्पश्चाहत्वागोत्रयमेव च ॥ यथाशक्ति ब्राह्मणानां भोजनं च सपर्यया । कृत्वा तदंहसामुक्तः पुनर्ब्राह्मण्यमश्नुते ॥ मिलनीचकिरातपुलिन्दादिपौरोहित्याश्रयणप्रायश्चितम् भिल्लाना चकिरातानां पुलिन्दाना प्रहारिणाम् । यवनानां च हूणानां पर्पराणां दुरात्मनाम् ।। पौरोहित्याश्रयाभ्यां च गृहचर्यादिबोधनात् । नक्षत्रतिथिवाराणामुक्त्या तत्पापशान्तये ।। मन्त्रतन्त्रजपादीनां करणे न च केवलम् । सद्यो वैक्लब्यमासाद्य न्यूनतां जातिहैन्यताम् ।। सद्भ्यो महद्भ्यो ज्ञानिभ्यो न्यङ्गनैच्येतिनिन्दिते । पराभूति च तुच्छत्वं सर्वाभाषणतामपि । सर्वेषामस्मृतित्वं च संप्राप्यैव च तत्पुनः ।। चण्डालतुलितः पश्चात्तषु चापि निकृष्टतः । तुच्छजातिर्भवेदेव नात्र कार्या विचारणा॥ तस्यैतस्यापि वक्ष्यामि दुष्कृत्यस्यातिपावनीम् । निष्कृति शास्त्रविहितां परिषत्पूर्वमेव वै ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy