________________
शूद्रान्नप्रतिग्रहीतप्रायश्चित्तवर्णनम् । प्रोक्तषु सर्वध्वेतेषु श्रोत्रियो वेदतत्त्ववित् । उत्तमात्युत्तमौ शेयो पावको पतितपावनौ। परदारपरानाभ्यां प्रतिमहविशेषतः। दुष्क्रियाभिाह्मणत्वं हैन्यमेव प्रपद्यते ॥
___ परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् ।
परस्त्रीचिन्तया चित्तं ब्राह्मणस्य निरन्तरम् ॥ पतदुष्टस्य चेहवें भविष्यति हि केवलम् । महात्मनो वैपरीत्यं ब्राह्मणस्य विजानतः ।। वेदप्रवचनादास्य कार्तार्थ्य प्रतिपद्यते । नित्यकर्मवशौ हस्तौ मानसं ब्रह्मचिन्तनात् ।। ___सर्ववेदधरो विप्रो यदि शूद्रान्नतत्परः॥
शूद्रान्नप्रतिग्रहीतनिन्दा सद्यः पातित्यमाप्नोति तदन्नं तत्परित्यजेत् ।
आहितामिः सदापात्रं सदापात्रं तु वेदवित् ॥ पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे । आमं शूद्रस्य पक्वान्नं पक्कमुच्छिष्टमेव तत् ।। शूद्रावामं कदाचिद्वान गृह्णीयात् ततस्तराम् । विशिष्य तपितृश्राद्ध तेन दत्तं सुचेतसा॥ तदुद्दे शेन मुहात्मा प्रतिगृह्य दुराशया। मलिनीकरणात्पापान्मालिन्यं प्रतिपद्य वै॥ विप्रत्वस्य स्वनिष्ठस्य स्वीयजातिच्युतो भवेत् ॥
तत्प्रायश्चित्तम् तदोषपरिहाराय ब्रह्मकूर्चविधानतः । तपःकृच्छ पुरा कृत्वा पक्षयावकभोजनः ।। चतुर्विंशतिसाहनगायत्रीजपतस्ततः । द्वादशब्राह्मणानां च भोजनेन ततः पुनः॥
गां दद्यादिति सर्वाणि गर्जन्ति जगतीतले।
विविधान्यपि शास्त्राणि सौ(स)कृदेव कृतस्य वै॥ एवमाद्वादशादुक्तं तदूर्ध्व परितो ध्रुवम् । शूद्रान्नजीवी न भवेत्प्राणैः कण्ठगतैरपि । शूद्रान्नशूद्रसंपर्कान्मासमाोण बाडबम् । शूद्रीकृत्यावशात्पश्चाचण्डालत्वं करिष्यतः॥
एकस्य शूद्रमात्रस्य पौरोहित्यं द्विजाधमः ।।