________________
४८
मार्कण्डेयस्मृतिः यमयज्ञ शुभागारे पुण्ये शूलगवेऽपि वा । अष्टकायां सर्पबल्यां अपूर्वाधानकर्मणि ॥ प्रथमोपाकृती पुत्रपौत्रयोर्वा तथाविधे। अपूर्वपुत्रिकाताधेड(कसुत्सुमहोद्ध(त्स)वकर्मणि
. कथं समागतान् पूर्वप्रोक्तान लोकान् महाशयाः ।
समागवान्महादुःखाद् दारिद्रयणैव दुर्गतान् ।। प्रकुर्याद्विमुखान् शक्तः स्वयमत्यन्तभाग्यवान् । यदिकुर्यादुत्सवेषु दरिद्रानागतान् गृही। विमुखास्तस्य साश्र(श्री)स्तु सद्यो नष्टा भवेद् ध्रुवम् । समागता ये सुमुखाः प्राप्तकामा मुदायुताः ॥ अभ्यागताश्चातिथयः यस्य गेहान्महात्मनः । अहो प्रतिनिवर्तन्ते तस्य श्रीः सातिवर्धते ॥ प्रतिनित्यं विशेषेण चन्द्रमा इव शुक्रके । तदेव जन्म तस्यास्य भव्यं भाग्यं च तादृशम् ।। शाखाचंक्रमणेनालं प्रशस्तं प्रकृतं हि तत् ॥
ब्राह्मण्यप्रशंसा बहूत्वा किं तादृशं हि ब्राह्मण्यं वेदसंमितम् । देववन्द्यमतिश्लाघ्यं पावनं पावक महत्॥ संपन्निदानं कल्याणकारकं पापवारकम् । आपद्धृन्दादिशमनं चिन्तितार्थप्रदायकम् ॥ वस्य दशनमागेण नरः पापात्प्रमुच्यते । आधिव्याधिप्रशमनं कालमृत्युहरं परम् ।। श्वाश्रेयश्रीकारकं भव्यमूलकं चिन्तितार्थदम् । सर्वतीर्थकरूपं तत्सर्वयज्ञफलप्रदम् ॥ वद्वाक्यजलमात्रेण सर्वपापानि देहिनः । प्रनष्टानि भवन्त्येव होनवर्णोऽपि जायते ॥ महावर्णः सद्य एव यद्यनुप्राहका द्विजाः । तेऽनुप्रहैककर्तारः नश्शाखिनोऽपि वा ॥
सप्त पञ्च त्रयो वापि यदि स्युः श्रोत्रियाः शिवाः। वेदाध्ययनहीनाश्वेच्छाखाध्यायिन एव वा ॥ . पूर्वोक्तसंख्याकाः स्युश्चेदपात्रोऽप्यत्र पात्रताम् । इयादेवाविलम्बेन नात्र कार्या विचारणा ॥