SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ महोत्सवेषु समग्रधनधान्यदानप्रशंसावर्णनम् अन्नदानं प्रशंसन्ति नाहन्त्येवासहिष्णुताम् । दूरीकृतं तिरस्कारं छत्कारं दुष्टभाषणम् ॥ नाईन्तिदुर्जनाश्चापि दुराचारैश्च निन्दिताः । अन्नमात्रप्रदानेन महतां दक्षिणा च या॥ दीयते तदशांशेन द्वादशांशेन वा पुनः। दत्वोद्वास्यादरिद्रा या विधवाश्चविशेषतः ॥ अपुत्रिण्यः सपुत्रिण्यः यथोत्साहेन वाक्यतः । संभावयित्वा यत्किचिहत्वैव स्वानुरूपतः ।। कालदेशानुगुण्येन दक्षिणा भोजनादिना । येनकेनाप्युपायेन दोषयित्वैव चोद्वसेत् ।। नयक्कं ( कं ?) चनतत्पीडाप्रलापैरतिपीडनैः । अत्यन्तभाग्यवान् तेषु न भग्नाशान् प्रकल्पयेत् ॥ ___ यः कश्चनापि नितरां वैश्वदेवावसानके । भुक्तिकाले विशेषेण व्रतचर्यासु सर्वदा ॥ जातकादिषु पुत्राणां मौज्यादिषु तथाप्यति । विवाहे पुत्रिकायाश्च दक्षिणा भुक्तिकर्मणि ॥ समागतानबन्धून् वा पण्डितानखिलान् खलान् ।। उत्सवादिघनाहूतागतानामनिराकरणम् अनाहूयैव चापल्यादागतानतिदौष्ट्यतः । सुप्रसिद्धदुराचारान् दुर्मुखानतितुच्छकान्॥ दुश्चरित्रान्विशेषेण पङगुनन्धान दुराकृतीन् । असतोऽतीवसर्वत्र सदा संग्रहकानपि । कृपणान् दुर्गतान्नित्यकलहैकपरानपि । न पीडयेन्न चाक्रोशेन्नावमन्येन्न भीषयेत् ।। न वदेच्चापि दुर्भाषा वैमुख्यं प्रापयेन्न तु । भग्नान्नैव प्रकुर्वीत कुर्यात्प्राप्तमनोरथान् ।। सुमुखानतियत्नेन दरिद्रोऽपि यतन्मति । कल्याण्या भाषया सम्यगभिपूज्यैव कर्मसु॥ तादृशेषु विशिष्टैचव पूजयेद्वासयेदपि । एवं सत्यत्र सुमहान् भाग्यवान्मतिमानति ॥ श्रीमान् कृती पुण्यकर्मा कृत्याकृत्यविशेषवित् । ... दया हृदयो योगी कल्याणाभिजनो महान् ॥ . धनधान्यग्रामसीममहद्राज्यमहाधनी। . अपि सन् किं पुनः स्वस्य संप्राप्त पुत्रपौत्रयोः॥ विवाहे जन्ममौज्यादिमहाकर्मसु भूरिषु । ज्योतिष्टोमादिकृत्येषु महादानादि कर्मसु ।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy