SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सन्ध्यादिनित्यकर्मस्वर्थज्ञानमेवप्रशस्तमितिवर्णनम् .. अर्थज्ञानवता कृतसन्ध्यावन्दनप्रशंसा समन्त्री वीर्यवान् किंस्यात्सुस्पष्टे तु तदर्थके। स्वत एवाखिलं तस्य समीचीनं भवत्यलम् तत्तदर्थमात्रतो भूयः कर्मसिद्धिश्च जायते । य एतं चीयते यउचैनं वेदेति सा श्रुतिः ।। कर्म कर्यादृशं स्यात्फलं तस्मात्ततोऽधिकम् । अर्थज्ञानवतां पुंसां तूष्णीकं स्वत एव हि ।। फलं भवेदिति पुनः सा प्रोवाच श्रुतिः समा। अर्थज्ञानैकशून्यानां कर्मकृत्याफलं स्मृतम् ॥ वावन्मत्रं देवबुद्धिपूर्व चेदुत्तमं भवेत् । वस्तुतो लोकरीतिस्तु सन्ध्यादिषु विशेषतः ।। मन्त्रज्ञानकविकलाः सर्वदेशेषु मानवाः। मन्त्रमात्रपराः केचिदत्यल्पाश्च विशेषतः ॥ तथा क्रियामात्रपराः कर्माभिनयनाः परे । वस्तुतो यत्रकुत्रापि मन्त्रमात्रोऽपि दुर्लभः॥ अथापि लोके ब्राह्मण्यं गोपनीयं विशेषतः । न प्रकाश्यं बहिनित्यं वन्दनीयं सुरैरपिता सन्ध्यामूलमिदं ब्राह्मयं मन्त्रमूला च सा परा । सन्ध्यामन्त्राश्च सर्वत्र सर्वेषामपि सन्ततम् ॥ समा एव परां दिव्याः महब्राह्मण्यमूलकाः । सर्वेषामपि सन्तीति निश्चयेन दृढेन वै प्रपालनीयं तत्तस्माद्विवादं तत्र केवलम् । न कुर्यादेव शास्त्रेण कृतोपनयनो यदि ॥ संप्राप्तपूर्णब्राह्मण्य इत्ये (षा वैदिकीश्रुतिः) । ब्राह्मणप्रशंसा शास्त्रमात्रेण निश्चित्य गौरवेणार्चयेचतम् । शिखायझोपवीतकमात्रेणापि स्वरूपततः।। मुखवर्णेन तत्वेन वाचा तद्वाषणेन च । ब्रामबीजैकमाहात्म्याव लक्षण्यमतीव च ॥ इतरेभ्यो भृशं तस्मिन् एवमेकः पाठः इतरेभ्यो () शंदेवात्प्रस्थुरेदेव पश्यतः । विप्रमन्त्रावप्रमात्रः कामसस्ससं महान् ।। पक्षपातः प्रकर्तव्यो विशेषेण प्रवच्मि कः । सर्वेषामपि वर्णाना अप्य वाराणन वः।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy