________________
मार्कण्डेयस्मृतिः तादृशस्यास्य मन्त्रस्य त्यागमागेण तत्क्षणात् । तद्विप्रत्वस्वरूपस्य जायते हानिरीहशी
सा गायत्री वेदमाता महब्राह्मण्यमूलिका ॥
___ ओंकारन्याहृतीनां प्रशंसा सादो व्याहृतिसंभूता व्याहृतिस्तारमूलका। गायत्रीमूलका वेदा वेदा लोकाश्रयाः शिवाः॥ यथा बीजे वटस्तद्वत्तारे सर्वेऽपि तेऽखिलाः।
भूर्भुवः स्वरादयः प्रोक्ताः संलीनाः सन्ति तेन सः॥ तारः सर्वाधिकः प्रोक्तः सर्वकारणकारणम् । सर्ववेदक्रियामन्त्रदेवलोकैकविप्रहः ॥ सर्ववन्धश्च नितरां स एव ब्रह्मबोधकः । तदभेदस्वरूपश्च ता पासनहेतवे । तदुक्तिपूर्वकत्वेन गायच्या व्यक्तिरुच्यते। वेदाधु चारणे तस्मात्तन्मुखे सउदीयते ॥ तारतो व्याहृतिरिति यदुक्तं तन्निरुप्यते । संग्रहेणाद्य भवतां विशदाय क्रमेण वै॥ तालवर्णत्रयाद्वर्गो बिन्दुनास्यात्तदर्णकः । स्वरोनादविशिष्टाभ्यां वैशिष्ट्येतत्परो भवेत्
नादेवे तत्समोवर्णः वेदतारत्रयेण सुः।।
तत्त्रयेण च ताभ्यामुः स्वरोऽन्त्यो वाऽखिलैः पुनः॥ भूशब्देनात्र भूलोकः ओंकारस्तत्स्वरूपकः । भुवर्लोकस्तथा शेयः सुवोको भुवस्सुवः अलिंगको प्रकथितौ अव्ययाविति केचन । महर्लोकस्सकारान्तः महर्लोकैकवाचकः ।। जनः सत्ये त्वकारान्ते पुनपुंसकरूपके । लोकैकवाचके तेऽपि त एते निखिला अपि । लोकैकवाचका शेयाः तदुच्चारणपूर्वतः । ओंकारो विद्यते तेन त एते तत्स्वरूपिणः ।। भूलोकोऽप्यों भुवश्चाप्योंकार एव न चापरः। एवं सर्वत्र विज्ञ यस्तदर्थस्तत्त्वदर्शिभिः॥ एवं सप्त व्याहृतयस्त्रिव्याहृत्यथ चोदिताः। एतद्वयेन ते सव गायत्रीमातृकास्ततः ।
जातास्तेभ्यश्च वाक्येभ्यो गायत्री सा समुद्धृता। अखिलैमिलितैरेतेः आपोज्योतिरसाश्च ते॥ तदीया इति विज्ञयाः ते ब्रह्म वेति च स्मृताः। व्याहृतीनां तिसृणां च मध्ये सर्वेऽपि ते पुनः ।। ओंकारमध्ये ते स्युश्चेन्महामन्त्राख्यकास्मृताः ।।