________________
होमपदनिर्वचनवर्णनम् छान्दसः स च विशेयः सूक्ष्मदृष्ट्या ततः परम् । तदन्वयः प्रकर्तव्यः कर्तारात्रिरहश्च हि ॥ परस्मैपदिलोडन्तः क्रियेयं समुदीरिता ।
यत्किन्चेति तृतीयोऽयं मन्त्रस्वाहान्तकश्च सः ॥ अष्टाविंशतिवर्णोऽयं जुहोमीति क्रियापदम् । अहं कर्तेति सुस्पष्टः मां कर्मेति तथैव हि ॥
स्वाहाशब्देन होमः स्यात् अत्र पानं स्मृतं किल । _ यथा कथंचिद्र्व्यस्य त्यागो होम इतीरितः॥ सूर्यः प्रसिद्धः सर्वत्र सत्यशब्दस्तदर्थकः । असावादित्यवाक्येन श्रौतेनैव तथोदितः॥ तस्यैवामृतयोनित्वं केवलं तद्विशेषणम् । प्रथमः प्रार्थनारूपः द्वितीयोऽपि तथाविधः॥
तृतीयो होमरूपः स्यात्रिभिः संमन्त्रितंजलम् ।
सर्वपापविनाशाय प्राशयेदिति सा श्रुतिः ॥ भिन्न क्रियात्वान्मन्त्राणां मन्त्रभेद उदाहृतः । यत्र भिन्नक्रिया तत्र सर्वत्र श्रौतकर्मणि॥ प्रदृश्यते मन्त्रभेदः पूर्वार्थस्यानापेक्षणात् । सापेक्षत्वे तु पूर्वार्थस्य चेदेको भवेत्तु सः॥ स्योनन्त इति वाक्ये सः तस्मिन्नित्यत्र निश्चितः । एतन्मन्त्रत्रयजलप्राशनं तस्य कर्मणः अत्यन्तयोग्यतासंपादनाथ सन्ततं स्मृतम् । पुनराचमनं कृत्वा (दधिक्रावद्वयेन वै॥ पूर्वोक्तर्नवभिभूयास्त्वापोहिष्ठादिभिः शिवैः । हिरण्यवर्णात्रितया शिवेनेति च मन्त्रतः चतुर्विशतिसंख्याकैर्मार्जनं प्रतिवर्णके। गायत्रीयेप्रोक्तियोग्यताथं प्रोचुरितिस्म तत् ॥ द्रुपदानामगायत्री सर्वमन्त्रोत्तमोत्तमा । सर्वेन(ण)हंसमुत्सर्गहेतवे सा प्रतिष्ठिता ।।
तयाभिमन्त्रितं तोयं त्यक्त चेत्तावताखिलम् । एनोवृन्दं सद्य एव त्यक्त नष्ट गतं भवेत् ।।
अर्घ्यदानम् अथाचम्य विधानेन गायत्र्यैवाभिमन्त्रितम् । मन्देहानां विनाशाय त्रिवारं अतियत्नतः ।।