SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ गौणमुख्यस्नानभेदवर्णनम् गौणस्नानं तदां कुर्यान्मन्त्ररूपादिकं शिवम् | आर्तवान्ते सूतकान्ते तु स्नानं विधानतः ॥ अशक्ये सति तद्भूयः कारयेद्विप्रवर्त्मना । तावता शुद्धिरेव स्यात्सयः स्नानं निवार्यते ॥ आरोग्यान्ते पुनः स्नानं कुर्यादेव विधानतः । सदा शुद्धजलस्नानात्परं शौचं प्रकीर्तितम् ॥ आपत्सु येनकेनापि गौणस्नानेन तद्भवेत् । आपत्सु सर्वदा गौणस्नानं मुख्यमिति स्मृतम् ॥ स्मृतिसंभावनास्नानाज्जायते चेत्तदा नरः । सर्वथा तन्न कुर्वीत किंतु भौत्यादिकं चरेत् नित्यस्नानाशक्य काय ः शीतवातादिकाक्षमः । यथा कायानुगुण्येन कुर्यादेवाखिलां क्रियाम् ॥ ३७ सर्वाङ्गमाद्रवस्त्रेण शोधयेत्तेन केवलम् । अशक्तश्चेतनानफलं लभेतैव न संशयः ॥ शरीरमाद्यं धर्मस्य कारणं केवलं स्मृतम् । ग्रहणे वा पितृश्राद्धदिवसे स्नानवर्जितः ॥ अपि चण्डालसंस्पृष्टः ऋणरोगैकदुर्धरः । सर्वाशौचैकमलिनः पित्रोरेकादशे दिने ॥ दशमे कर्मकालेषु दिवसे द्वादशेऽपि वा । बहूक्ता तादृशेषु (च) विपत्सु स्नानतो यदि ॥ मृतिसंभावना चेत्तु येनकेन प्रकारतः । साक्षात्स्नानं परित्यज्य शक्तौ विप्रमुखेन वा ॥ पुत्रादिमुखतोवापि तत्कृत्वा तत्समाचरेत् । शक्त्यभावे सर्वथापि सलिलस्पृष्टिमात्रतः ।। भावना चेद्बाधकस्य भस्मस्नानादिनैव हि । संसाधयेत्प्रेतकर्म छायास्नानादिनापि वा ॥ कर्मणो करणे तस्य तादृक् कालेऽस्य केवलम् । स्मृतिर्यद्य भयोः पश्चात् बाधकं सुमहद्भवेत् ॥ प्रेतत्वमुभयोश्चापि भवेत्किल तदा पुनः । येन केन प्रकारेण कृते तस्मिन् सपिण्डने ॥ तद्गौणस्नानतो वापि तत्पितुः किल तद्भवेत् । पितृत्वं देवरूपत्वं तावता कृतकृत्यता ॥ मृतस्य पूर्वं भवति तस्मात्कायानुगुण्यतः । स्नाने कृते तावतैव कर्मसाद्गुण्यमश्नुते ।। आपत्कालेषु सर्वेषां गौणं तत्तादृशं परम् । स्नानं मुख्यं भवेन्नूनं मुख्यं स्नानं तु बाधितम् ॥ प्रभवेदेव नितरां निखिलं चैवमेव हि । मुख्यं भवेदमुख्यं हि चैवं तदपि केवलम् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy