________________
मृत्तिकाग्रहणमन्त्रवर्णनम्
पुरीपोत्सर्जनम् भावयित्वा तृणैर्भूमि तत्र मूत्रपुरीषयोः। मोचनं वै प्रकुर्वीत रात्रौ चेदक्षिणामुखः ॥ उदङ्मुखोदितो नित्यं विधिरेवं सदोदितः । मूर्धानमुत्तरीयेण वेष्टयित्वा पुनस्ततः ।। कृत्वा निवीतं यज्ञाख्यसूर्ण कर्णे निधाय च । कुर्यान्मूत्रं पुरीषं च तत्पात्रस्थोदकेन वै॥ - तया मृत्तिकयासम्यक् क्षालयेद्गंधवर्जितम् ।
मृत्तिकामहणं चापि भत्रिकायाः सकाशतः। अन्येन कारयित्वैव तत्सकाशात्स्वयं ततः । संगृह्य शौचं विधिना कुर्यादेवान्वहं परम् ॥
_ मृत्तिकासंख्या पञ्चवारं गुदे कुर्यादेकवारं च मेहने । करयोः पादयोः पूर्ववदेवेति विधिः परः॥
एतस्य द्विगुणं प्रोक्तं वर्णिनः सन्ततं महत् ।
त्रिगुणं तु वनस्थस्य यतीनां तु चतुर्गुणम् ॥ एवं नृपस्य वैश्यस्य शूद्रस्य च विधानतः । तत्क्रमेण प्रकथितः मृत्तिकासंग्रहच सः॥
अष्टम्यां भौमवारे च सर्वेषां शस्यते किल । प्रामात्याच्यामुदीच्यां वा मृत्तिकासंग्रहं चरेत् ॥ अपराह्न प्राङ्मुखेन स्थित्वा भूमिं समन्त्रतः।
मृत्तिकाग्रहणमन्त्रः प्रणम्य प्रार्थयित्वाऽथ उद्धृतासीति मन्त्रतः । तावकी वसुधे मृत्स्ना शौचार्थमहमयवै। संगृहीष्यामि जननि क्षमस्वाशेषमातृके । मन्ोणानेन संगृह्य खनित्रपिटकायुतः। प्रोययित्वाथ तामन्ये नैव पुसा विचक्षणः । गृहमागत्य पश्चात्तु बससंशोधनादिना ॥
समीकृत्य समीचीनं सुखस्पर्शस्य चेपथा। सुसंस्कता सा प्रभवेत्तथा त्या विनिक्षिपेत् ॥