________________
वेदाध्ययने नियमोलनप्रायश्चित्त वर्णनम्
३१ व्रतानि धर्मा निखिलाः कृच्छाणि विविधान्यपि । वर्तन्ते तेन तस्यास्य तद्वर्णोच्चारणेन वै॥ सर्वसिद्धिर्भवेन्नूनं अवशात्प्रतिवर्णके।
अपररात्रे वेदाध्ययननियमाः रात्रेऽपरस्मिन् यो मोहाच्छयानोऽध्ययनं चरेत् । व्यालो भवेदयं नूनं यद्यशुद्धः शुनि(चिर्भवेत् ॥ अप्रक्षाल्यानाचम्य दुष्टसर्पो भवेत्किल ।
सताम्बूलास्यतश्चेत्तु द्वथास्यो व्यालो भवेदति ।। विकच्छा यदि दौर्गत्यं प्रणतः प्राप्नुयादति । अकच्छो महिषत्वं तु सूतकेन शृगालताम् अनध्यायेषु दाद्रिय कुष्ठरोगित्वमेव च । प्राप्नोत्येव न सन्देहः परमध्ययनात्पुनः ।। निद्रया तत्फलं नव प्राप्नोति पुनरप्यति । उलूकत्वमवाप्नोति नष्टायुः प्रभवत्यपि ॥ वर्त्म गच्छन्यदिपुनः पिशाचत्वमवाप्नुयात् । सन्ध्ययोमृत्युमाप्नोति शवे निपतने यदि क्रोष्दृत्वं समवाप्नोति वाहने संस्थितो यदि । बिडालत्वमवाप्नोति दुमपादस्थितो यदि अरण्ये निर्जले क्रूरे रक्षस्त्वं समवाप्नुयात् । खट्वायां संस्थितश्चेत्तु मत्कुणत्वमियादति रीक्षत्वं तल्पगश्चेत्तु कटस्थश्चेत्तु काकताम् । भवनोपरि चेन्नूनं कपोतत्वं तथा पुनः ।। मण्टपोन्नतपृष्ठस्थः तार्यत्वं प्रतिपद्यते । श्मशानादिप्रदेशेषु व्याधत्वं च पुलिन्दताम् ।। श्राद्धभुग्यदि मृत्युत्वं प्रेतत्वं प्रेतभोजनात् । पत्नीसंयोगचपलचित्तो यदि तया पुनः॥ समाश्लिष्टः स्वयं तां वा समाश्लिष्याथवापुनः। सूकरत्वं गार्दभत्वं श्वत्वं काकत्वमेव च संप्राप्य कौलज्ञानित्वं ज्योतिरिंगणा ततः । शतजन्मसु संप्राप्य चक्रवाकत्वमृच्छति ॥ तस्मात्तु वेदाऽध्ययनं अत्यन्त नियमान्वितः । कुर्वीतैव विधानेन सुमहद्बाधकं न चेत् ॥ अकृताध्ययनश्चेत्तु सर्वकार्येषु सन्ततम् । तत्सुराणोक्तमन्त्रान्वा नान्तरीकेषु केवलम् ।। प्रवदेदेव तूष्णीकं न तु मान्त्रिककर्मणि । तत्रादौ शयनाबाह्य संस्थितो भूतले पुमान् .. इमं मन्त्रं जपेद्भक्त्या जपस्स च कृताकृतः ।।