________________
गमने निषिद्धानामागमे यात्रानिषेध वर्णनम् दर्शनं सर्वकार्येषु मार्जालस्यातिगर्हितम् । अथाऽपि केचिन्मार्गस्य मध्ये गच्छन् प्रदृश्यते यद्ययं काकवद्भूयः समीचीनस्मृतस्विति । प्रोवुमहर्षयो देवास्तादृक् तद्गमनं पुनः॥ दुर्लभं वासवस्यापि तस्य साक्षाच्छ चीपतेः। तिलधातुकवाय्वाशि शशिकाषायिणामपि यतीनां दर्शनं दुष्टं प्रयाणेषु निरन्तरम् । विधवानां देवतानां तत्पत्नीनां तथैव च ॥ उल्कावह्निकराणां च दर्शनं गमनेतराम् । निन्दितं सर्वशास्त्रेषु तस्मात्तत्परिवर्जयेत् ॥ सुमंगलीहस्तगतः सज्वालो वह्निरागतः । यदि दृष्टो मार्गमध्ये कल्याणशतकारकः ।। विधवाहस्तगस्सोऽयं तादृशोऽपि प्रदूष्यते । पतिपुत्रविहीना या विधवा सा प्रकीर्तिता
पतिमात्रविहीना या सपुत्रा चेन्न दूष्यति ।
सुवासिनीसमा सापि सा दृष्ट्वा यदि वर्मनि ॥ विधवा तादृशी घोरा चाभिमुख्येन चेकलिः । समागता संभवेद्धि पतिपुत्रैकवर्जिता ।। सद्य एव भवेन्नूनं रक्तकाकनिरोधतः । महामृत्युमनुष्यस्य तस्मात्तत्परमेव वै॥ गमनाय पदं त्वेकवदं(पद)वास्मिनक्षिपेन्न तु । पादप्रसर्पणाद्वोरो रक्तवर्णस्य पापिनः ॥
काकस्य मृत्युरूपस्य रोघे रोगोऽस्य जायते ।
निरुद्धः शत्रुणा वाक्यैः मागच्छेति ततः पुनः॥ न गच्छेद् देवि सततं श्रेयस्कामी तु पद्धतिम् । पयःकुम्भं सुराकुम्भं मधुभाण्डं तथामिषम् मांसखण्डं दधिघटं घृतकुम्भं विशेषतः । यदि गच्छन्मार्गमध्ये संप्राप्तं देवकुम्भकम् ।। वाद्यघोषैः परिवृतं परिवाराति सुन्दरम् । यदि पश्येत्सद्य एव कृतकार्यों भवेद्धृ वम् ।। पश्चादनन्तकल्याणमंगलायतनो भवेत् । मयूरपि(च्छ)नृत्यन्तं मार्गमध्ये विलोक्य वै ।। कार्यमुद्दिश्य गच्छन्वै कृतकृत्यः प्रजायते । आमिषं भक्षयन्तं तं गरुडं सर्पवैरिणम् ।।
नीलकण्ठं सोरगं वा बभ्रुवा सर्पखण्डकम् । खादन्तं संहरन्तं वा यदि पश्येत्तु वर्त्मनि ॥
सुनिमित्तानि . तस्य सद्यः सर्वशत्रुविनाशो जायते ध्रुवम् । विप्राशिषः कृता वर्ममध्ये दैवात्सदीरिताः