________________
मार्कण्डेयस्मृतिः संस्मरेद्भक्तियुक्तस्सन् मनश्चाञ्चल्यवर्जितः ।
दिक्पालान् लोकपालांखीन् ब्रह्मविष्णुमहेश्वरान् ।। संप्रणम्यानुचित्तस्सन गां कन्यां च सुगसिनीम् । गजमश्वं वृषं वेश्या दर्पणं मर्कटं तथा अतिनीलं विचित्रांगं पश्येदपि च बाडब(व)म् । कालीनं सुव्रतं शान्तं सुमुखं कोपवर्जितम् सदा हास्यमुखं(लो)कं पुत्रिणं जीवपुत्रिणम् । दर्पणं च क्रमेणैव(तं)पश्येन्नित्यमतन्द्रितः।।
भानुवारे विशेषेण पूर्व तदुदयस्य चेत् ।।
सुवर्णदर्शनम् सुवर्णदर्शनं कुर्यात् सुवर्णस्य न चेत्पुनः । सुवर्णदर्शनं नित्यं उदयानन्तरं स्मृतम् ॥ स्थिरवारेत्यस्तमयात्पूर्व सायामध्यमे । कृत्वावलोकनं पूर्व दिवसे भास्करस्य च ।। वारे तदुदयात्पूर्व दर्शनं तस्य चेद्भवेत् । अपूर्वमंगलावाप्तिः तादृग्बन्धुनिरीक्षणम् ।।
अमंगलानामप्राप्ति भवेश्च सुखमुत्तमम् ॥
___मर्कटदर्शनम्
अत्यन्तराजसन्मानमारोग्यमतिशोभनम् । अत्यन्तधनलाभश्च लाभो नष्टधनस्य च॥ भवेदेव न संदेहः नित्यं मर्कटदर्शनात् । आयुपस्त्वभिवृद्धिः स्यादारोग्यं कायदाढ्य ता॥ प्रसन्नता च मनसः धैर्य स्थैर्य शमो दमः । सौमुख्यं सर्वकार्येषु तस्मान्मर्कटमुत्तमम् ॥ गृहीत्वा भाग्यवन्तो ये पोषयन्तश्च तं सदा । तदर्शनं प्रकुर्वन्तः प्रातःकालेषु मौनतः॥ वर्धन्ते सर्वभागैश्च नित्यश्रीका महोन्नताः । नागान्तकग्रहणतः महापीडा प्रजायते ॥ तस्य प्रहानयनतः ग्रहपीडा भवेद्बु वम् । तस्मात्तदवशात्तस्य दर्शनं चेच्छुभावहम् ।।
गरुत्मदर्शनम् न चेत्तु मार्गणं कृत्वा कुर्यात्तस्यावलोकनम् । कुलायं यत्र कुत्रापि स्थितं दूरसमीपयोः।। प्रज्ञातमतियत्नेन कृत्वा पूर्वोक्तकालके । तदर्थमेव तं पश्येन्न कीलालतटे पुनः॥ तटे जलस्य यदि तं अवशादागतं नरः। पश्येत्तस्मिन् दिने सायं भुक्तिर्भवति केवलम्