________________
संस्काराणां वर्णनम् . सन्ध्यामनौ त्यजामीति स्वाहाशब्देन मन्त्रतः । सर्वेषां पुनरन्येषां मलत्वेन च पाशतः
भावयित्वाखिलान्येव संस्कार्यान्यखिलान्यपि । चत्वारिंशत्कसंख्यानि शिखां वर्षाणि सूत्रतः ।। यज्ञोपवीतं अन्यांश्च च(चतुर्वर्णान्)श्च तथाश्रमान् । अग्नौ दग्ध्वा होमपूर्व शैवसंध्यादिकाः पराः ॥ तच्छास्त्रमार्गात्स्वीकृत्य मनुमेकं च तारकम् ।
पञ्चाक्षराख्यं लब्ध्वाऽथ तद्गुरोर्मु खतस्ततः । पुनर्वर्गत्वसिध्यर्थ व्यवहाराय देहिनाम् । स्नानसंध्याक्रियादीनि वर्णाश्रममुखान्यपि ।। दण्डेन सं(प्र)हीष्यामोत्येतव्यामोहकं परम् । ईशेन रचितं शास्त्रं अष्टाविंशतिसंख्यया तथैव वैष्णवं चापि व्यामोहाय पुरा कृतम् । सुगतानां राक्षसानां देवदेवेन विष्णुना। तदेतदखिलं तस्माच्छास्त्रं तद्विविधं परम् । व्यामोहकं परित्यज्य तारकं परिगृह्य वै ।। तदुक्तमार्गतो नित्यं सर्वकर्माणि यानि वा । प्रोक्तानि तेषु कुर्वीत कृतकृत्यो भवेदतः ।
तानि चैतानि कर्माणि प्रोच्यन्ते क्रमतोऽधुना॥ गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामान्नप्राशनं चौलं मौञ्जीव्रतचतुष्टयम् ।। गोदानिकं तथा स्नानं विवाहः पैतृमैधिकः । एकविंशतियज्ञास्तु नित्या ये वेदचोदिताः
नित्यकर्माणि पूर्वमेव समासेन मया सम्यनिरूपिताः । दैनंदिनानि कर्माणि सर्वेषामपि देहिनाम् ॥
स्नानं सन्ध्या जपो होमः स्वाध्यायो देवतार्चनम् । आतिथ्यं वैश्वदेवं च कर्माण्येतानि मन्त्रतः ।। कर्तव्यत्वेन नितरां चोदितानि मनीषिभिः ।
कर्मारम्भ कर्तव्यानि सर्वेषां कर्मणामादौ धर्माधर्मविचिन्तनम् । कृत्याकृत्यमवाच्यं यद्वाच्यं शक्त्यनुरूपकम् ।।
निश्चित्य मनसा पश्चाद्देवानिटरिच भावयेत् । कुलदेवान् प्रामदेवान् देशदेवान् समीपगान् ।।