________________
मार्कण्डेयस्मृतिः ब्रह्मभक्त ब्राह्मणैकी ?)सपर्याभक्तिमानति । पुनर्जन्मान्तरं शुद्धं श्रीमतो महतस्सतः ।। योगिनो यन्वनो गेहे प्राप्याल्पेनैव केवलम् । कालेन भूत्वासुमनाः सर्ववेदान्ततत्त्ववित्
प्राप्नुयाद्ब्रह्मनिर्वाणं वेदमार्गानुसार्ययम् ॥
वेदेनरमुक्तिसाधन निषेधः वेदोक्तमुक्तिमार्गोपायादन्यः कोऽपि सुन्दरः। अत्यन्तसुलभ. सूक्ष्मकुशास्त्रान्तरचोदितः उपायोऽस्तीति सुगतनीचहूणादिकत्थनम् । तथा यद्यस्ति तं सर्वसन्ध्याकर्मादिकं भृशम् वेदोक्त निखिलं त्यक्त्वा कर्मजालं सुखेन वै । आश्रयेदेव किं भूयः एतैः सन्ध्यादिकैर्वृथा
यो वक्ति मुक्तिसरणी वेदोक्तान्या जडाकृतिः ।
द्विजवंशप्रसूनस्सन् तांपुरामाश्रयन् सदा ॥ तथैव हि स्थितश्चेत्तु विना सन्ध्यादिकर्मणा । विचक्षणो द्विजेषु स्याद्यदि कुर्वन् पुनर्महत्
सन्ध्यादिकं वेदलब्धं तिष्ठेच्चत्स तु केवलम् ।
उभयभ्रष्ट एव स्यान्न किं जानाति मूढधीः॥ सन्ध्यादिकर्ममिमुक्तिः चत्वारिंशस्करैरपि । इत्येव वेदसिद्धान्तो यदि तान्त्रिकदीक्षया लिंगादिवारणेनापि पुनर्निर्माण होक्षया । एतजन्मनि मुक्तिः स्यात् त्रिभिरेतैः सुकर्मभिः तन्निष्ठस्तत्परो भूत्वा जातकर्मादिकं विना । स्थितश्चेत्तेन मार्गेण त उपायाः परा इति ॥
निश्चि(श्चे,तुं शक्यते सर्वेःतस्मात्तादृशकत्थनम् ।
न कार्य(१)कार्यवेदस्य सिद्धान्तश्चे(नि)रूप्यते ॥ इतरापेक्षराहित्यातदुक्तरेव कर्मभिः । कैवल्यसिद्धिं झटिति एतस्मात्युनरप्यति ॥
___उपायः कोऽपि चेद्भूयः स हि सर्वोत्तमोत्तमः ।
अत्यन्ताश्रयणीयः स्यात्किमेतैरिति वै पुनः॥ एतदाश्रयणेनैव स हि दुर्बल उच्यते । तदाश्रयं विनैतेषां नित्यसंश्रयणात्परम् ॥ आधिक्यं सुमहत्याप्तमेतस्योपरि केवलम् । मीमांसापचयो नूनं निष्प्रयोजनकोंध्र वम्
तस्यां निर्वाणदीक्षायां सर्वेषां कर्मणां परम् । नित्यनैमित्तिकानां च बही त्यागो विधीयते ॥