________________
श्राद्धाङ्गतर्पणवर्णनम्
३७३ माषापूपास्तिलापूपाः पिष्ठापूपाश्च केवलाः। उत्तमत्वेन कर्तव्याः कात्रस्याद्विष्टरः परः अत्र दर्भासनं मुख्यं क्षणश्चापि तथा मतः । अर्घ्यः कृता कृतोत्र स्यादर्थादेर्वत्रयुग्मकम् एवमेव प्रदेयं स्यादत्राभरणजालकम् । विशेषेणात्र विप्राणां प्रदेयं स्याच शक्तितः।। दक्षिणात्र विशेषेण प्रदेया लोभशून्यतः । श्राद्धाङ्गतर्पणं चापि सच एवेति चोच्यते॥ तस्मिन्नेव गृहकार्य तस्मिन्नत्यल्पके पुनः । तद्भुक्तिमध्ये तत्कुर्यात्तथा पिण्डक्रिया च सा सर्वयत्नेन महता तस्मिन्नेव समाचरेत् । द्विमुहूर्तादिके तस्मिन्नन्नश्राद्ध प्रचक्षते ।। सोमोपरागे सूर्योपरागे च ब्रह्मवादिनः । ग्रहणेऽन्न श्राद्धकर्ता ब्राह्मणो धर्मवित्तमः ।। ऋणत्रयादिमुक्तः स्यादधीताखिलवेद्यपि । समनुष्ठि तनिश्शेष सप्ततन्तुक्रियोऽप्ययम्। भवत्यजातपुत्रोऽपि मुक्तस्स्यात्पैतृकाढणात् । एकब्राह्मणभुक्त्याऽत्र ग्रहणे चन्द्रसूर्ययोः॥ ता अग्निहोत्राहुतयः वत्सरस्य महात्मभिः विंशत्त्युत्तर तत्सप्तशतानि प्रातरीरिताः ।।
सायमाहुतयश्चापि तत्संख्याकाः पुनः शिवाः । कथिताः श्रुतिवाक्येन कृता एव भवन्ति वै॥ सायं प्रातश्चाहुतयः एकस्य दिवसस्य ताः। चतस्त्र इति विज्ञेयाः वत्सरस्य तु ताः पुनः ॥ नववाकाः संख्यया स्युः ता एतेन कृता ध्र वम् ।
भवेयुरेव नास्त्यस्मिन्संशयोऽर्थे वदामि वः ॥ ब्राह्मणद्वयभुक्त्यात्र चतुर्विंशति संख्यया । कथिता इष्टयोऽब्दस्य कृता इत्येव निश्चिताः ब्राह्मणत्रयभुक्त्या चेत्तन्निरूढिपशोरपि । शरदाग्रयणस्यापि करणे यत्फलं तु तत् ।। कथितं श्रुतिवाक्येन तदवाप्नोत्ययं महत् । विश्वान्देवान्पितॄन्मातृदारैर्मातामहैस्सह अशेषकारुण्यपितृन्समुद्दिश्य विधानतः । वरयित्वा विप्रमुखादसंकीर्णत एव वै॥
पृथक् पृथक् त्यक्तलोपः जामित्रारहितस्तदा । प्रधानहोमतत्पिण्डप्रदानाभ्यां तदा यदि । साधिश्रवणकार्येण श्राद्धमेकं स भक्तिकम् । विचक्षणः करोतीह जन्ममध्येऽपि वा सकृत् ।।