________________
नानागुरूणांवर्णनम्
३७१ द्वादशेऽहनि तत्पश्चान्नारायणबलिः परा। तदुद्देशेन कर्तव्या तत्र साक्षाद्धरिः परः॥
नारायणो देवता स्यात्पूर्षसूक्तविधानतः । पूजाहोमादिकः कृत्स्नः कर्तव्यत्वेन चोदितः ।। द्वादशानां ब्राह्मणानां शास्त्रतः स्यान्निमन्त्रणम् ।
आराधनक्रिया पश्चात् त्रयोदशदिने भवेत् ।। गुरु)कभूतं समुद्दिश्य भिक्षु मस्करिणं यतिम् । सिद्धिंगतं परंहंसं करिष्ये राधनं त्विति संकल्प आदौ कर्तव्यः पश्चादत्र वा देवताः । गुरुरायः प्रकथितः द्वितीयः परमो गुरुः परमेष्टिगुरुः पश्चात्पराव(प)रगुरुस्ततः । चतुर्थोऽत्र प्रकथितः कर्मण्याराधने सदा ॥ चत्वारो देवताः प्रोक्ताः पश्चात्ते केशवादयः। देवता द्वादशप्रोक्ताः शुक्लपक्षे न चेत्तथा
कृष्णे तु देवताः प्रोक्ता तथा संकर्षणादयः। केशवोऽत्र प्रकथितः पश्चान्नारायणः स्मृतः॥ तृतीयो माधवः प्रोक्तः गोविन्दोऽथ तुरीयकः । पञ्चमो विष्णुरित्येव मधुसूदन एव हि ॥ षष्ठः प्रकथितः सद्भिः सप्तमस्तु त्रिविक्रमः।
वामनः श्रीधरः पश्चात् हृषीकेशोऽत्र चोदितः। पद्मनाभस्तदा पश्चाद्दामोदर उदाहृतः । संकर्षणो वासुदेवः प्रद्युम्नश्वाथ कीर्तितः॥ अनिरुद्धः चतुर्थः स्यात्पुरुषोत्तम इत्यथ । पञ्चमो देवता ज्ञेयः षष्ठोऽधोक्षज ईरितः॥ नृसिंहा तसंज्ञो तो(तो)देवो पश्चात्प्रकीर्तितौ । जनार्दनस्तु नवमः उपेन्द्रो दशमस्ततः हरिरेकादशोज्ञेयः श्रीकृष्णो द्वादश स्मृतः । एतेपां वरणं कृत्वा पादौप्रक्षाल्य पाथसा मण्डलार्चनतः पश्चात्तत्पादसलिलं शिवम् । संगृह्य पाद पूजान्ते गोप्यं कृत्वैव निक्षिपेत
__ धान्यराशी तण्डुले वा ततः पादौ स्वयं यतन् ।
प्रक्षाल्य पादावाचम्य तान्विप्रास्तदनन्तरम् ।। समर्चयित्वा विधिना विष्टरासनपूर्वनः । उपचारैश्च निखिलैरर्चयेद्धरिबुद्धितः । बुद्धिपात्रेषु तत्पश्चात्समाराधनवर्त्मना । परिवेपणतः पश्चात गायच्या प्रोक्ष्य सर्वतः ।।