________________
मृण्मयादिपात्रेषु भोजननिषेधवर्णनम्
३३७ मृण्मये पर्णपृष्ठे वा कार्पासे तान्तवेऽपि वा ।
नाश्नीयान्न पिबेच्चैव नारिकेले तथा(थैव च)॥ अर्कपणे तु भुञ्जानः पञ्चगव्येन शुद्ध्यति । स्वयमाहतपणेषु स्वयंकीर्णेषु वा तथा ॥ भुञ्जीत नाकरुजेषु कुम्भीतिन्दुकयोरपि । कोविदारकपणेषु विपत्सु तु कदाचन ॥ भुञ्जीयादगतौ विप्रः गतौ तु न कदाचन । चतुष्पष्टिफलं न्यूनं कांस्यपात्रे भुजिक्रियाम् कुर्वन्मलं समश्नाति तथा कुर्वन्जडः पुनः। अभोजनात्रिरात्रैश्च पञ्चगव्येन शुद्ध्यति एवं सीसेतयोर्जेयं मृण्मयेऽपि च भाजने । मृण्मयान्यपि पात्राणि दारुकाणि विशेषतः यागेष्वेव प्रसक्तानि ब्राह्मणानां श्रुतेर्बलात् । अलाबुदारुपात्रं वा मृण्मयं वैणवं तथा । एतानि यतिपात्राणि कृष्णायसमयानि वा । यतीनां यानि पात्राणि वर्जयेत्तानि सिबसे
य एकस्मिन्नापि दिने पलाशे पानने से) यदि ।
तच्छायामथवा विप्रो भुक्तितो वाजिमेधकृत् ॥ भुक्तौ पुन्नागपत्राणि तथौदुम्बरकन्दलाः । चित्रपोऽलावुकण्टश्च पिशाचोदुम्बरस्तथा।। ब्रह्मपत्रो गुह्यकाख्यः स्वीकार्यः पर्णहेतवे । प्रस्तरे भोजनात्सद्यो व्याधत्वमधिगच्छति तदोषस्य निवृत्त्यर्थं रुद्रप्रश्नं जपेत्सकृन् । हेरण्डालावुपत्रक भोजनेन द्विजोत्तमः । रजकत्वमवाप्नोति तदोषस्य निवृत्तये । पूर्पसूक्ताष्टकजपान्मुक्तो भवति नान्यतः॥ पीठभुक्त्या वैणवः स्याद्ब्रह्मणः सद्य एव हि । तदोपपरिहाराय शिवसंकल्पपाठतः। दशावृत्या शुद्धिरुक्ता नान्यमार्गेण सन्ततम् । हस्तप्रश्चितकवल भुक्तितः सकृदेव वा ।। आभीरत्वमवाप्नोति तदोपशमनाय वै । नारायणं जपेदिव्यं औत्तरं पावनं महत् ।। जलेतिष्ठन्प्राञ्जलिना तेन शुद्धिमवाप्नुयात् । नारिकेलीयपात्रेषु भुञ्जन्विप्रस्सकृत्तु वा॥ यवनः प्रभवेदेव तद्दोप विनिवृत्तये । सद्योयं यावकाहारादिवसत्रयमात्रतः।। पञ्चगव्येन भूयश्च तेन पापेन मुच्यते । कोविदारेषु भुञ्जानः ह्यथवा कोञ्जराशने ॥ पुल्कसः प्रभवेन्नूनं तस्य चित्तिरिहोच्यते । त्रिसुपर्णमहामन्त्रजपतो दशसंख्यया ।। यावकाहारतः पश्चात् पञ्चगव्येन शुद्ध्यति । राष्ट्रभङ्ग घोरेपु येपु केपु दलेपु वा ।।
भोजनात्प्रत्यवायोऽयं न विपत्स्वस्ति कश्च नः । सतः स्वस्थस्य सततं प्रत्यवायाः पुरोदिताः।।