________________
३३६
लौगाक्षिस्मृतिः न प्रयच्छेबुद्धिपूर्व नैगमानां तथैव च। प्रदेयसंगतौ तेषां पृथक्त्वेन विपश्चिता ॥ कारयित्वा पाककर्म तादृग्यस्तेन तत्परम् । तद्दद्यदथ कालेभ्य अम "धनादिकम् ॥ अत्यन्त क्षोभकालेषु दुर्घटेषु विपत्स्वपि । आगतेभ्यस्तादृशभ्य दीनेभ्यश्चापि तण्डुलान् पुनर्धान्यविशेषांश्च दद्यादन्नं न संस्कृतम् । देयप्रसक्तौ भूयश्च कदाचिहवयोगतः ।। अशुचिः सन् प्रयच्छेत वामहस्तादिनापि वा । अस्पृश्यत्वं प्राप्यनोचेदत्वा तत्परमेव वै
प्रक्षाल्यपादौ हस्तौ च कर्ण संस्पृश्य दक्षिणम् ।
आचम्य प्रयतो भूयान्नित्यं बालान्प्रपोषयेत् ॥ बालाश्च कुलवृद्धाश्च कालातिथिमुखाः परे । दूरदेशगता यत्नादाशया नरमात्रकाः॥
संभोजनीयाः पोष्याश्च वै मुख्यारे न सर्वथा।
लुब्धस्य श्रीमतोदुष्टः बुद्धर्दुष्टस्य कामिनः ॥ अभ्यागतो भग्नमनाः यदि सोऽयं न वर्धते । तस्मान्नित्यं द्विजो विद्वान्प्रभवेदतिथिप्रियः
शक्त्यान्नेनागतान्साधून्वाचा वा संप्रहर्षयेत् ।
अतिथिर्यस्यभग्नाशोतस्य सा श्रीविनश्यति ॥ न कुर्यात्तु ततो यत्नाद्भमाशानागतान्सदा । तत्प्रार्थितप्रदानेन तदभावे तु ... ॥ .... " पयसां तृणादीनां प्रदानतः । परया सौम्यया वाचा क्रिययाभिनयेन च ॥ तोषयेदेव सततं विमुखान्नैव कारयेत् । जलार्थिनेभ्यागताय शूद्रायातपदुःखिने । ... "देवपूजायाः वैश्वदेवस्य वा परम् । स्वभुक्तेर्विप्रपूजायाः प्रार्थितस्तेन चासकृत् नवीनमन्यत्सलिलं यत्र कुत्र स्थितं तदा । समानिनीय तत्तस्मै दापयेदेव दूरतः ।।
त ... ..... ज कीयाय दुष्टाय बलिनेऽपि वा।
भृशमाक्रोशमाणाय दद्यादेवोदकं गृही॥ पयो दानेन बालानां यवागूनां तदा तदा । तत्तद्याञ्चापराणां तु तत्तहानेन सन्ततम् प्रतिक्षणं लभेद्धीमानमिष्टोमफलं महत् । क्षीरप्रदानेकालस्य नियमो नैव वै शिशोः॥ तदभ्यनुज्ञा तैलस्य गर्भपीडादि शान्तये । चिकित्साया औपधस्य मन्त्र तन्त्रकृतेरपि तत्कालनियमोनास्ति तस्मात्तद्याचितोगृही । शक्तौ सत्यां सद्य एव तत्तदद्यादशङ्कितः