SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ३५ अतिथिमहत्ववर्णनम् अज्ञातकुलनामानं तत्कालसुसमागतम् । बुमुक्षुमागतं श्रान्तं याचमानमकिंचनम् ॥ ब्राह्मणं प्राहुरतिथिं संपूज्य शक्तितो द्विजः । भवेयुबहवो विमा वैश्वदेवावसानके ॥ सर्वेऽपि पूज्याः शक्तस्य श्रोत्रियो व गुणोत्तमः । एक एव यदा विप्रो भवेयदि गृहागणे न पृच्छेत्तं गोत्रसूत्रे स्वाध्यायं वापि पण्डितः। शोभनाशोभनाकारं तं मन्येत प्रजापतिम् ।। बालाः सुवासिनीः वृद्धाः गर्भिण्यातुरकन्यकाः । संभोज्या दासभृत्यश्च दम्पत्योः शेषभोजनम् ॥ देवाग्न्यातिथिभिक्षार्थ पचेन्नैवात्मकारणात् । आत्मार्थ यः पचेन्मोहान्नरकायैव स जीवति ॥ यदि शूद्रादयो नीचाः तस्मिन्काले समागताः । स्वभुक्यनन्तरं तेषां क्षुरक्षान्तिकारयेदिति ॥ ते .... कानां सर्वेषां स्खपूर्व स्वेन वा क्षमा। भुक्तिः कल्प्या ब्राह्मणेन स्वभुक्तः परतो द्विजान् ।। बुद्धि पूर्व भोजयेन्न किंतु शूद्रान् जघन्यजान् । शूद्रशेषं न भुञ्जीत भार्या शेषं च सर्वथा अभ्यागतानां सर्वासां चिरंटीनां तु भोजने । सर्वासां कन्यकानां वा विधवानां विशेषतः।। अतिर्थ्यर्चनकालेषु तैस्साकं भोजने तदा । न स्त्री शेष इति प्रोक्तो दुहितृणां च भोजने लुषाणां बालबुद्धीनां भगिनीनां तथैव च । मातुलादि सुतानां च कल्याणादिषु भोजने न स्त्री शेष इतिप्रोक्तः तद्भुक्तौ स्यान्न बाधकम् । षोडशाब्दात्परं स्त्रीणां कृतभर्तृरति ह्रियाम् ।। पतिभावप्राप्तचित्तवृत्तीनां च विशेषतः । दाराणां भोजनात्पश्चात् स्त्री शेष इति गोभिलः॥ शूद्राणां देवताशेषं यज्ञशेषं सुसत्कृतम् । हविः शेषं विप्रशेषं न दद्यात्तु कदाचन ॥ क्षुधार्तानां विशेषेण चण्डालानां विपत्स्वपि । देवनैवेद्य तत्यात्र कृतमन्नं विचक्षणः॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy