SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ गैगाक्षिस्मतिः प्रजापति त्रयं पश्चादावन्तीति मन्त्रतः। काष्ठेरौदुम्बरैः साकमन्नहोमश्च शक्तितः॥ कर्तव्य एव विधिना तेन श्रीमान्भवेदिति । अग्नेनयेतिमन्त्रेण तदुपस्थानतः (परम)। (श्वा)वायसबलिः कार्यः श्वानौ द्वाविति मन्त्रतः। ऐन्द्रति मन्त्रतश्चापि बलिं दत्वा विधानतः ॥ प्रक्षाल्यपादावाचम्य स्वस्तिमन्त्रान्वदेदपि । शान्ता पृथिव्यादि ऋचः "न्न्यं तां शान्तिकारिकाम् ।। परित्वाथ द्विजान्भक्त मानसानागतान्परान् । पूजयेश्च विधानेन प्रत्यहं ब्राह्मणोत्तमः कोद्रवं ककरं माष रं च कुलुत्थकम् । क्षारं च लवणं चैव वैश्वदेवे विसर्जयेत् ।। यद्वा तु क्षारलवणे भोजनार्थे समागते । भस्माङ्गारेषु जुहुयान्मन्त्रैर्वा वैश्वदेवकैः ।। हविष्य " सा संस्पृष्टं यदि वा भवेत् । होतव्यं समिद्धऽनौ भस्माङ्गारेषु हूयते ॥ हविज्येषु पदार्थेषु मुख्याःस्युविहयः स्मृताः । माष .... स्तु गर्हिता होमकर्मसु ॥ जुहुयात्सर्पिषाभ्यक्तं तैलक्षारादिवर्जितम् । दध्यक्त पायसाक्त वा तदभावे ... नापि वा।। शाकं वा यदि (पुष्पं फलं) वा यदि वानलम् । संकल्पयेद्यदाहारं तेनैव जुहुयादपि। मिश्रितं चेद्यदाहारैः लवणैर्वापि यद्भवेत् । भस्माङ्गारेषु तं हुत्वा भोक्तव्यं स्व(यमेवतत्) पयो . ताम्बूलं पयसा ... ।पि ... पि प्रकर्तव्यं ब्रह्मयज्ञादिकाः क्रियाः कुर्यादहरहः शुद्धमन्नाद्यनोदके न वा । पयो म .... .... ण चिरकालात्ततः पुनः॥ भिक्षुकत्वं प्रपन्नस्य नष्टश्रीकस्य कालतः । सद्भिक्षा नैव दातव्या प्रियवाक्यानि नोच्चरेत् ।। तस्मै विशेषोपकारं नैव कुर्यात्कथंचन । गोदोहकालं कांक्षेत कृत्वा भूतबलिं द्विजः॥ संप्राप्तमतिथिं भक्त्या विष्णुवुद्ध्या प्रपूजयेत् । प्रियो वा यदि वा द्वष्यः मूर्खः पण्डित एव वा ।। यः प्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंक्रमः । न मित्रमतिथिं कुर्यान्नैव प्रामनिवासिनम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy