SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पञ्चयज्ञवर्णनम् ३३३ तानेतान्ध'....र्थ ते च मुहुर्मुहुः । एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः॥ _ (क)खण्डिनी मुसलोलूखलादिरे (षः) प्रकीर्तितः । पेषिणी दृषदादिः स्यात्पाकस्थानं तु चुल्लिनी ॥ उपस्करस्तु शूर्पादिः उदकुम्भादिना परः । पक्काभावे प्रवासे च तण्डुलानोषधींस्तथा। पयोदधिघृतं वापि कन्दमूलफलानि वा । यजेह वान्समुद्दिश्य जलदानेन वा जले ॥ द्रवं व वेण होतव्यं पाणिना कठिनं हविः। एतेन मुख्यकल्पेन वैश्वदेवक्रियां चरेत् ॥ अनश्नतापि कर्तव्यमन्यथा पातकी भवेत् । स्नातको ब्रह्मचारी वा पृथग्भावे भवेद्यदि वै ... ... स्त्री बालौ कारयेत्तथा । भिक्षान्नं पक्कमथवा येन केनापि बन्धुना सञ्चरित्रेण पक्वं तद्ब्रह्मचारी तु नित्यशः । अग्नौकृत्वा तु भुञ्जीयाद्वष्टा शीत्वा ... || विध)वा विधुरोवापि होमकर्म बहिष्कृतम् । कदाचन न भुञ्जीत विभक्त ध्वेषु चोदितः धर्मोऽयवविभक्तषु संस्पृष्टेनैव यत्कृतम् । संस्कृतं प्रभवे ... मेव तत्॥ प्रथमो ब्रह्मयज्ञः स्याहे वयज्ञो द्वितीयकः। भूतयज्ञः तृतीयः स्यापितृयज्ञस्तुरीयकः॥ नृयज्ञः पञ्चमः प्रोक्तः पञ्चयज्ञाः प्रकीर्तिताः । स्वाध्याये ब्रह्मयज्ञः स्याह वयज्ञोऽग्नि होमतः॥ भूतयशवलिः प्रोक्तो हुतशेषादनन्तरः । पितृयज्ञः स्वधामन्त्राक्रियते यत एव हि ॥ मनुष्ययज्ञो हन्तेति मनुष्ये भ ... । ... य क्रियते यज्ञः सोऽयं नरविशेषणः॥ यज्ञो म ... चरोयं कथितः कल्मषापहः। एवं सामान्यतः प्रोचुरिमान्यज्ञान्मनीषिणः । विशेषेणात्र वक्ष्यामि चैतिषामन्त्रमुत्तमम्)। देवेभ्य इति मन्त्रेण क्रियते यस्स एव हि। देवयज्ञ इतिप्रोक्त अग्रदानात्परं न चेत् । पूर्ववासमनेष्टेयः पृथक् संकल्पपूर्वकः ॥ विद्यु दृष्टि क्रियापूर्वं .... ... । एवं शिष्टास्त्रयः प्रोक्ताः पितृभ्य इति मन्त्रतः।। अग्नेर्दक्षिणभागेसः क्षेपणीयो बलिमहान् । अत्रापसन्यं कार्य स्यात्तथा चैवाप्रदक्षिणम् .... .... न्युक्त्वा भूतयज्ञं समाचरेत् । उपवीतेन कायोंऽयं देवयज्ञवदेव वै ॥ मनुष्ययज्ञश्च ततः मनुष्येभ्य इति मन्त्रतः। निवीतेन प्रकर्तव्यो यज्ञोऽयं .." हान् ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy