________________
नानाविधनैवेथवर्णनम्
३२७ जन्मान्तरमहापापकोटयो रोगकोटयः।
तत्क्षणेन लयं यान्ति राजकुष्ठादयोऽखिलाः॥ महानैवेद्यपरतः कार्यः पञ्चार्तिकादयः । रथदीपं प्रथमतः प्रकुर्वन्ति हि तान्त्रिकाः॥ वैदिका पूर्वसंप्रोक्त क्रमेणैव न चान्यथा । चरमे सर्वदीपानां महानीराजनक्रिया ॥ कर्पूरेणैव कर्तव्या वैदिकैरपि तान्त्रिकैः । शास्तेयैवैष्णवैः शैवैः समो धर्मोऽयमुच्यते कर्पूरदीपकालेषु नमस्कारक्रियापरान् । अचिरादेव देवेश अनुगृह्णाति मानुषान् ॥
नीराजनात्परं नित्यं बृहत्सामेति मन्त्रतः।
कार्यैव भस्मना रक्षा तच्छिष्टं भस्म देहिनाम् ॥ धारणात्पुष्टितुष्टिश्रीः संपदायुष्यदायकम् । नैवेद्य सुमहन्नित्यं अन्नात्तण्डुलकारितात् ॥
कर्तव्यं स्याद्विशेषेण तण्डुलास्तेऽपि कीर्तिताः ।
प्रस्थान्यूनाः प्रकर्तव्याः पुरुषाहारमात्रकाः ॥ दृढाङ्गपुरुषा रोगरहिताष्टादशाब्दकः । अब्दो द्वादशमासोक्तः मासः पक्षद्वयात्मकः॥ नातुलादिः प्रकथितः ते कार्य पूर्णवत्सरः । शालीनां तण्डुलैः प्रस्थान्यूनरन्नं सुसंस्मृतम कुर्यान्नैवेद्यकार्याय देवस्य परमात्मनः। यावन्तस्तण्डुलास्तस्मिन् नैवेद्यान्नस्युरक्षिताः तावा गसहस्राणि तल्लोके निवसन्ति ते । तत्कारका महात्मानः नैवेद्यपरिसंख्यया ॥
गुडखण्डगुडापूपान् गोधूमान्गुडसूपकान् ।
माषापूपान्षोडशाख्यान् चाणकान्मौद्गलान्परान् । घृतपकान्तैलपक्कान् जलपक्कांस्तथादरात् । तथाम्बरीषपक्कादिकपालश्रपितानपि ॥
अग्नितप्तानश्मतप्तान् परान्नानाविधान्बहून् । सर्वान्भक्षविशेषांश्च निखिलान्यनकारितान् ।। शक्त्या नित्यं महेशस्य विशेषदिवसेष्वपि ।
प्रकल्पयेद्भक्तियुक्तः चित्रान्नानि फलान्यपि ॥ अभिघार्यैव पक्कानि सर्वाण्यस्य निवेदयेत् । पत्रं पुष्पं फलं वापि शालाटुदधिमध्वपि नवनीतादिकं य्यङ्गवीनं च निवेदयेत् । देवदेवस्य सततं भोजनार्थाय कल्पितम् ॥