________________
दीपवर्णनम्
३२५
Searcaturvi बिसतन्तु प्रकल्पितः । एको दीपः समोज्ञेयो देवस्य परमात्मनः कपिलादि घृतोद्भूतः श्रेष्ठो दीपः प्रकीर्तितः । गोमात्रघृतसंभूतो दीप उत्तम मध्यमः ॥ महिषादि घृतोद्भूतः उत्तमाधम उच्यते । मध्यमोत्तमदीपः स्याद्यछ्वेततिलसंभवः ॥ शबलैस्तु तिलैर्दीपो मध्यमस्य तु मध्यमः । नानावर्णतिलोद्भूतो मध्यमाधम उच्यते ॥ सार्षपादपि च स्नेहाद्दीपश्चैवाधमोत्तमः । कुसुम्भैरण्डसंभूता ह्यधमस्य तु मध्यमः ॥ ब्रीजादिस्नेहसंभूतो मध्यमस्याधमः स्मृतः । वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ काष्ठानि वारयेन्नित्यं दहेन्नित्यं तृणानि वा । यानि यानि प्रशस्तानि निषिद्धानि विवर्जयेत् ॥
चतुर्द्विरुयङ्गलज्वालादीपः स्यादुत्तमोत्तमः । प्रकाश मल्लिकाजाति मुकुलस्थूलवर्तिकः ॥ मध्यमः त्रिविधो ज्ञेयः तंतुभिश्चैव विंशभिः । चतुर्दशैः षोडशभिः सप्तभिर्वाऽधमः स्मृतः ॥
दीपप्रशंसा
दीपमेकं तु देवाय यो दद्याद्भक्तिपूर्वकम् । निरुजश्चक्षुषा धीमान् सूक्ष्मदर्शी भवेन्नरः । दीपद्वयं महेशाय यो दद्याच्चित्तशुद्धितः । चक्षुष्मानेव भवति नात्रकार्या विचारणा ॥ देवदेवाय यो दद्यात्या दीपचतुष्टयम् । नित्यमेव भवेच्छ्रीमान् सर्ववेदविदांवरः ॥ दीपाष्टप्रदाता तु वेदमन्त्रविदांवरः । विनियोगविधिज्ञश्च धनदेनापि भाग्यतः ॥ 'तुलितो भवतिक्षिप्रं सत्यमेतन्मयोदितम् । दीपद्वादश दाता तु देवदेवस्य भक्तितः ॥ लोकमत नात्र कार्या विचारणा ।
यस्तु षोडशसंख्याकान्दीपान्भक्त्या प्रकल्पते ।। नवानां श्रीमतां तेषां निधीनामधिपो भवेत् । देवदेवाय यो दद्याद्दीपान्भक्त्या समन्वितः ॥ इन्द्रलोकमवाप्नोति चतुर्विंशतिसंख्यया । पञ्चाशद्दीपदानेन शूद्रो वैश्यत्वमाप्नुयात् ॥