________________
३२३
नानादेवेभ्य इष्टप्रासिवर्णनम् हता पूजा प्रभवति यथा चैकस्य वर्मणः । अन्नमाणमात्रेण तृप्तिक्षुत्तविनाशिनी
(सर्वेषां चो) स्योपकारःस्यात् तथैवेश्वरपूजनात् । सर्वगीर्वाणोपकारः पूजनावाहनादिभिः॥ भवन्ति पूजिताः सर्वे देवा एवं श्रुतिः शिवा । प्रोवाच किल तस्मात्तु तत्पूजा विधिना चरेत् ॥ तत्तन्मूर्तिकृता पूजा निखिला सागमोक्तितः । मूर्तिमन्तमवाप्नोति मूर्तिमाजगदीश्वरः॥ आपो यस्य शरीरस्याजातवेदास्तनूनपात् ।
शशिसूर्या(यौं)लोकपालाः पर्वताश्च महीरहाः ।। खं वायु पृथिवी सवं यस्याङ्ग तं तु गच्छति । सर्वप्रकाररचितं तत्पूजनमनुत्तमम्।। परंतु कामनाभेदांस्तत्तन्मूर्ति विशेषतः । पण्डितः प्रार्थयेद्यत्नसा सा मूर्तिस्तु वन्भिवः
तस्य तस्य प्रदाने वै समुधु क्ता चिरेण तु ।
आरोग्यं भास्करादिच्छेच्छियमिच्छेधुताशनात् ॥ श्वराद्ज्ञानमन्विच्छेन्मोक्षमिच्छेजनार्दनात् । ..." मन्विच्छेल्लोकेशैः देहलक्षणम् ।।
दुर्गादिभिस्तथा रक्षां भैरवाद्यस्तु दुर्गमम् । विद्यासारं सरस्वत्या लम्या चैश्वर्यवर्धनम् ।। पार्वत्या चैव सौभाग्यं शच्या कल्याणसन्ततिम् ।
स्कन्धात्प्रजाभिवृद्धिं च सर्व चैव गणाधिपान । धर्तभेदा महेशस्य त एते यन्मयोदिताः । तस्य साक्षाजगत्कर्तुः ब्रह्मणोऽव्यक्तजन्मनः
वस्त्रालङ्कारयुक्तानां दोग्ध्रीणां वः पारगे।
अयुनं यो गवां दद्यात्तत्फलं तस्य चोदितम् ।। देवक्षीरस्नानकर्तुः शुद्धचित्तस्य देहिनः । दध्ना यः स्नापयेदे सकृद्भत्तया महामनाः कुलसप्तकमुद्धृत्य ब्रह्मलोके महीयते । कल्पकोटिसहस्रस्तु यत्पापं समुपार्जितम् ।। घृतस्नानेन तत्सवं दहत्यग्निरिवेन्धनम् । मधुना स्नापयेहवें सद्भक्या तु यो नरः॥ पापकंचुकमुत्सृज्य ब्रह्मलोके महीयते । स्नानमिक्षुरसेनैव शर्करेण गुडेन वा॥ अक्या कारयिता देवस्य परमात्मनः । साम्राज्यं समवाप्नोति देववत्वंच गच्छति