________________
३२२
लोगामितिः तत्ती(भिषिक्त(क्तेन)तत्सायुज्यमवाप्नुयात्। तस्मात्सर्वप्रयत्लेन वैदिकेन विपश्चिता शिवविष्णू पूजनीयौ नित्यं नियमधर्मतः । विना तद्भाजनं नृणां नान्यदस्ति..... तस्मात्तदेव कुर्वीत भूयो भूयः प्रवच्मिवः । आदौ भजनकार्यस्य तत्पूजनमिहोच्यते॥ सामग्री प्रथमा दिव्या तं च तैर्वस्तुभिः परैः। पौः पुष्पैः(फलद्रव्यै नानाभावैः)सुशोभनैः
यजेजगद्गुरुं देवं भृतं सत्यमनादि तत् ।
भृतं सत्येन मनुना यो ब्रह्माणमिति स्म च ॥ मन्त्राभ्यां भावयेन्नित्यं पञ्च ब्रह्मा(दिदेवता)। नदेवमीशानं व्योममध्यगतं विभुम्॥
यो मोहादथवाऽऽलस्यादकृत्वा देवतार्चनम् ।
भुक्त स याति नरकं सूकरेष्वपि जायते ॥ यो दद्यात्तु गवां लक्षं दोग्ध्रीणां वेद(सम्मतम्)। (सुदेश)कालार्चनतो देवस्य परमात्मनः एकस्मादिवसान्नूनं तत्फलं लभते महत् । सकृत्पूजयते यस्तु भगवन्तं जगद्गुरुम् ॥ ग्रीष्मे भक्तिसमायुक्त एकवारं यतेन्द्रियः। (अश्व) मेधादधिकं फलमाप्नोति निश्चितम् वर्षाखर्चनतो वाजपेयस्यास्य तु यत्फलम् । तत्फलं समवाप्नोति नात्र कार्याविचारणा
शरत्कालादिपूजानां (म) अति रात्रस्य.... ।
अप्तोर्यामस्य सत्रस्य क्रमालोक्तानि सूरिभिः॥ फलानि सर्वपापौघवारकाणि चिरन्तनैः । शैवं पाशुपतं शाक्तं सौरं वैनायकं तथा ॥ वैष्णवं चेति भिन्नानि दर्शनानि षड(डेवच)। (देव)भेदेन चोक्तानि देवस्त्वेको महेश्वरः -
शिवो नारायणो ब्रह्मा सूर्यः सोमोऽनिलोऽनलः । भैरवस्कन्दविघ्नेशाः लोकेशाश्च नवग्रहाः॥ भुवनानि तथा (देवी राधा) लक्ष्मी सरस्वती ।
दुर्गा स्वाहा स्वधा देवी शचीन्द्राणी महेश्वरी ॥ सत्यं ज्ञानमनन्तं चकः किं यत्तन्महच्छिवम् । स्त्रीपुंसादिविभेदेन सर्वे शब्दाम(मैव हि .....'वाचका एव व्यवहारेषु ते परम् । निर्दिष्टा एव तेनैव तत्संकेतमहत्वतः ।।
भिन्नभिन्नतया भान्ति तन्मायापरिकल्पनात् । :
विचार्यमाणे ते सर्वे सूक्ष्मदृष्ट्या श्रु......... ॥ ... 'वाचका एव न तु तत्तन्निरूपकाः । एकस्य शंकरस्यास्य पूजनात्सर्वनाकिनाम्॥