________________
विष्णोनिवेदितंग्राह्यमित्यत्र मीमांसा
३२१ अदनीयानिकालेषु तैर्नान्यैर्धर्मतत्परैः । तन्त्रप्रतिष्ठिते लिङ्ग तादृशे विष्णुविग्रहे ।। यन्निवेदितमन्यन्तत् तेषामेवेति वैदिकाः । निवेदितेन रुच्यर्थ याजयेन्न निवेदितम् ।। नोच्छिष्टयेन्मर्दयेद्वा तत्तद्दद्यात्तथा तथा। शिवे निवेदितं भुक्तं तन्त्रैर्मार्गप्रतिष्ठिते ॥ -
अभक्ष्यं मांसतुलितं तत्तीर्थे वा सृजोसमम् ।
विष्णौ निवेदितं त्वन्नं तान्त्रिकैः सुप्रतिष्ठिते ॥ तान्त्रिकाणां भवेद्योग्यं अत्तुं तन्नेतरैजनैः । बाणादिलिङ्गनैवेद्य शालप्रामादिना तथा निवेदितं वैदिकेन भोज्यमेवेति वैदकाः। समष्टिकृतपूजायां सालग्रामेषु वा पुनः ।। आदित्यादिषु वा ग्राह्य कृतं यत्तु निवेदितम् । आगमोक्तप्रकारेण देवता या प्रतिष्ठिता सापि वन्द्या सुसेव्या च वैदिकधर्मतत्परैः । शूद्रपूजितमूर्तिस्तु प्रादक्षिण्यक्रमेण वै॥
__परिग्राह्या विशेषेण साक्षाद्धरिहरी तु तौ।
अञ्जल्या वन्दनीयौ तौ न साष्ट्राङ्गन सर्वथा ।। पूजितौ विप्रमात्रेण तौ देवालयेषु चेत् । तयोर्महामहिम्नैव वन्दनीयौ विशेषतः॥ तत्पुष्पमूलताम्बूलशलाटुफलसंग्रहः । तत्प्रत्तोऽपि परिग्राह्यः कामकारान्न सर्वधा(था)॥ अपि शैवं वैष्णवंवा प्रसाद वैदिकं शिवम् । स्वीकार्य वैदिकत्तया कदाचन नतान्त्रिकम्
निर्माल्यं धारयेद्भक्त्या शिरसा शिवकृष्णयोः। राजसूयस्य यज्ञस्य फलमाप्नोति तत्क्षणात् ॥ शिरसा तत्तु निर्माल्यं निर्माल्यं धारयिष्यसि ।
अशुचिभिन्नमर्यादः सर्वावस्थांगतोऽपि वा। स्वैरीचैवाप्रयुक्तात्मा नियमैश्च वहिष्कृतः । तस्य पापानि सर्वाणि नाशयत्येव देवदः।। लोभान्न धारयेत्तस्य निर्माल्यं न च भक्षयेत् । न स्पृशेदपि पादेन लक्येन्नापि सर्वथा तन्निर्माल्योल्लङ्घनेन बुद्धिभ्रंशोऽपि जायते । निर्माल्यदाता नरके पच्यते कालमक्षयम् पृथूदकं महातीर्थं गङ्गा च यमुना नदी । नर्मदा चैव कावेरी तथा गोदावरी नदी॥ सप्त संनिहितास्त्वेता तत्तीय वेदमन्त्रिते । तस्मात्तदुकं दिव्यं सर्वतीर्थमयं हि तत् ॥ धारणात्पापसंघातः नत्क्षणादेव मुच्यते । ब्रह्महा वा मुरापी वा स्तेयी वा गुरुतल्पगः