________________
सूर्यपूजायां भूमादित्यादिचामवर्णवार सका सिन्धान तत्पूर्वे सौख्यद्वारस्य परिषदे।
गौरीताफौ च तत्पूर्वे महापारि पयोधिमाका ।। सभा प्रत्यद्वारे दक्षिणभागयौ । स्कन्दो सोदावरी कामे तेषामावाहनादिकम् कृत्वा द्वाराणि संछाद्य पूर्वदोत्तराणि च । कुर्वीत दक्षिणद्वारप्रवेशं सर्वकर्मसु ।।
कवाद्वितयं यष्ट्या सुबाहुं विमलं यजेत् ।
धामशाखा समाश्रित्य गेहलीमस्पृशन्यजेत् ॥ दक्षपादं पुरस्कृत्य वास्तुपालं ततो यजेत् । यजेन्नितिकोष्ठे तु ब्राह्मणं जगदीश्वरम् ।। गणेशस्थापनं वायौ गुरूणामीशकोणतः। देवं प्रदक्षिणीकृत्य कहिकोणं समाश्रयेत् ॥
___ प्रतीचीमग्रतः शम्भोः नोत्तरां योषिदाश्रयेत् ।
स प्रतीचीयुतः पृष्ठं तस्मादक्षं समाश्रयेत् ।। पश्चिमद्वारहयं नु यजेन्निति (?) कोणगः । प्रणवेनासने प्रोक्ष्य बीजं सारस्वतं स्मरेत् कणिकां संस्मरेत्तत्र दशप्राकारभूषिताम् । स्वरयुग्मं दलेश्वेव चन्द्रादीस्तत्क्रमाद्यजेत् ।। पूर्वादिषु चतुर्दिक्षु वकारं बिन्दुसंयुतम् । आग्नेयादिषु कोणेषु उकारं बिन्दुसंयुतम् ।। मातृकाभरणं कृत्वा उपनिन्यु छु दङ्मुखः । पद्मासनसमासीनः प्राणायामक्रमान्वितः
भूतशुद्धिविधायैव मन्त्रशुद्धिर्विधाय च । मन्त्रन्यासं ततः कुर्यात्रिकोणं मण्डलं शुभम् ।। समीकृत्याखिलं विद्वान् ऋषिछन्दादिपूर्वकम् ।
शङ्ख चैवार्घ्यपात्रं च पाद्यमाचमनीयकम् ।। साधारणं जलेनैव क्षालयेदस्त्रमन्त्रतः। देवस्य पुरतः कुर्यात् त्रिकोणं मण्डलं शुभम् ॥
अग्निबीजं समालिख्य जातवेदसमर्चयेत् ।
अस्त्रेण क्षालितां धारां वायुबीजेन निक्षिपेत् ॥ रविमण्डलमध्यस्थं बिन्दुयुक्तमकारतः । स्नापयित्वा रविं पूज्य गायत्र्या गन्धपुष्पकैः॥
क्षकारादिककारान्तमातृकां च विलोमयेत् । आनीय चोदकं शङ्ख तीर्थान्नाराचमुद्रया ।