SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१५ शिवपूजाविधौश्रेष्ठकालवर्णनम् कुमुदाशमीपत्र गौरर्षसपारिभिः। भक्तथालिङ्ग यथा न्यायं नित्यं देवं प्रपूजयेत् मृतेनानेन माम्पाशाद्वन्धनाजन्मयोगतः। मृत्योश्च बन्धनाच्चैवमक्षय्यं ते च तेजसा उर्वारुकेण पकानां यथाकालादमृत्युकः । तथैव कालस्संप्राप्तः तेनानेन यस्ततः॥ पञ्च मन्त्रविधं कृत्वा शिवलिङ्ग प्रपूजयेत् । तस्य पापक्षयोऽतीव भविता मृत्युनिग्रहः ।। त्र्यम्बकसमो नास्ति देव देव घृणानिधिः। प्रसादशीलः प्रीतश्च तथा पुत्रधनप्रदः ।। तस्मात्सर्वं परित्यज्य व्यम्बकं तमुमापतिम् । त्रियम्बकेण(न) मन्त्रेण पूजयेत्सुसमाहितः सर्वावस्थां गतो वाऽपि युक्तो वा सर्वपातकैः । ध्यात्वा शिवं कृतार्थःस्यात्सरुद्रश्च भवेच्छनैः ।। हस्ताइत्वा च भूतानि दत्वा द्रव्याण्यप्यसंख्यया । परेषां कृतकृत्यः स्याच्छिवार्चनपरो नरः॥ छन्दोऽनुष्टुप्कहोलश्च गायत्री वाथ वा पुनः। मृतसंजीविनीरुद्रबीजस्तत्प्रणवः स्मृतः॥ उमाशक्तिस्तु कथिता विनियोगो यथेच्छया । अनेन पूजयेदवें व्यक्षरेण जगद्गुरुम्॥ अक्षमालाधरो देवो दक्षिणेन तु पाणिना । वामेन मृतकुण्डं च धारयेदमृतान्वितः॥ वरलाभ पाणिश्च दिव्याभरणभूषितः । शुक्लः सुपीतवासाश्च पास्योपरि संस्थितः॥ ओं जूं सो मूलमन्त्रः स्यात् पूज्यो मृत्युंजयः शिवः । गन्धादिभिर्यथान्यायंतनाग्नावाहनादिकम् । वस्त्रे(स्तेनै)णैव कर्तव्यः अयं तेनैव दापयेत् । मृत्युञ्जयोक्तकल्पेषु ब्राह्मणं तेन पूजयेत्।। करशुद्धिस्तु मूलेन कवचं तेन कारयेत् । कृषि शिरसि विन्यस्य मुखे छन्दो हृदिस्थले ॥ कुर्यात्तु देवताध्यानमस्त्रं च दशदिक्षु वै । प्रातःकाले च मध्याह्न प्रदोषे च विशेषतः॥ भास्करोदयमारभ्य यावत्तु दश नाडिकाः। प्रातःकालः सविज्ञेयः शिवपूजाविधौ नृणाम् ।। प्रातःकालं समारभ्य आसन्ध्यां मध्यमःस्मृतः । अस्तमानं समारभ्य यावत्सप्त हि नाडिकाः ॥
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy