________________
ॐ नमोरत्रावर्शनम्
३२५
प्रतिमास्त्रानुदानां सर्वत्र समदर्शिनाम् । फोरममैबसून मान्यच्या प्रणवेन वा । अष्टाक्षराख्यमनुनाऽथकाः द्वादशाक्षरैः । गुरूपष्टिमार्गेण देवं बाह्य ेन चार्चयेत् ॥ अष्टाक्षरो महामन्त्रः सर्वपापहरः शुभः । सर्वदुःखहरुः श्रीमान्सर्वशान्तिकरः परः ॥ अष्टाक्षराख्य मन्त्रस्य ऋषिर्नारायणः स्वयम् । छन्दांश्च देवी गायत्री परमात्मा तु देवता गन्धाक्षतादिसकलमनेनैव निवेदयेत् । अनेनाभ्यर्चितो विष्णुः प्रीतो भवति तत्क्षणात् किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्मखैः । ओं नमोनारायणाय मन्त्रः सर्वार्थसाधकः ॥
आवाहनासनेपाद्यमर्घ्यमाचमनं तथा । स्नानं वस्त्रोपवीतं च भूषणं तदनन्तरम् ।। मन्धः पुष्पं तथा धूपो दीपो नैवेद्यमेव च । ताम्बूलं च ततो दत्वा नत्वा स्तुत्वा समर्पयेत् ॥ यो मोहादथवाऽऽलस्यादकृत्वा देवतार्चनम् । भुङ्क्त े स याति नरकं शूकरेष्वपि जायते ।। शूझणां च भवेन्नित्यं शुश्रूषा देवतार्चनम् । महात्मनां ब्राह्मणानां नान्यदस्ति कदाचन ॥
स्त्रीणां तु पतिशुश्रूषा तामृते देवतार्चनम् । नान्यदस्ति जगत्यस्मिन् तद्ध्वसरणत्सदा ।। भूशुद्धि भूतशुद्धिं च कृत्वा चैवात्मरक्षणम् । मूलं च चतुरावृत्य दक्षनासास्थितासनम् ॥ मूलं षोडशधाऽऽवृत्य प्राणायाम इति स्मृतः । प्राणं तं हृदि विन्यस्य नकारं विन्दुसंयुतम् शिरस्येव तु मोङ्कारं शिखायामपि विन्यसेत् । भकारं कवचे न्यस्य राकारं नेत्रयोर्न्यसेन ||
यकारेणास्त्रविन्यासं णकारमुदरे न्यसेत् । पृष्टे यकारं विन्यस्य चतुभ्यन्नैर्न मोन्तकैः ।। ओंनं तु हृदये चेति प्रयोगोऽयं प्रचोदितः । क्रुद्धोल्काय महोल्काय वीरोल्कायेति च क्रमान् ॥ द्वल्काय च सहस्रोल्कायाङ्गुलीष्वपि पञ्चमु । स्वाहान्तैः प्रणवाद्यैश्च तथा वामाङ्गुलीषु च ॥
२०