________________
३०४
लौगाक्षिस्मृतिः ब्रह्मयज्ञात्परंनित्यं देवपूजां समारभेत् । सर्वसंभृतसंभारः प्रयतो देवतोन्मुखः ।। एककालं द्विकालं वा त्रिकालं वापि पूजयेत् । अपूज्यभोजनं कुर्वन् नरकं प्रतिपद्यते ॥
प्रातमध्यन्दिने सायं विष्णुपूजा समारभेत् । यथा सन्ध्या यथा होमः देवपूजा तदा बुधैः ।। नित्यत्वेनैव विहितस्तस्मात्काले समाचरेत् ।
अशक्तो विस्तरेणैव प्रातस्संपूज्य केशवम् ॥ मध्याह्न चैव सायाहू पुष्पाञ्जलिकमात्रतः। पूजाकार्यकरोनित्यं भवेद्भक्त्या दृढव्रतः।।
विना सन्ध्यां विना होमं नैव पूजां समाचरेत् ।
ब्रह्मयज्ञात्परं पूर्व यथा रुचि समाचरेत् ।। प्रतियामे मुहूर्ते वा प्रातस्सायं दिवानिशम् । देवचित्तो नरोभूयादन्यथा न भवेदपि तन्नित्यतर्पर्णादूर्ध्व वैश्वदेवादधो भवेत् । अकुर्वन्देवपूजान्तां ब्राह्मणो यदि भोजनम् ॥ करोत्यपण्डितो मूढो सर्वपाप्यग्रणी स्मृतः । तमेतं पापिनंभ्रान्तं धर्मराजोऽतिकोपतः ।। प्राससंख्या लोहपिण्डान् प्रतप्तान्प्राशयेद्यमः । तर्पणान्ते धृतं स्वेन तथा वस्त्रमन्तिमे॥ कृत्यानां वेदगीतानां निपीड्य पितृतृप्तये । आचम्य प्रयतोभूत्वा सुमुखः शुद्धमानसः॥ देवानामर्चनं कुर्याद्ब्रह्मादीनामतः परम् । ब्रह्मार्पणं विष्णुमीशानं सूर्यमग्निं गणाधिपम्॥
दुर्गा सरस्वती लक्ष्मी गौरी वा नित्यमर्चयेत् ।
स्वमन्चौरर्चयेद्दवान् पत्रपुष्पैरथाम्बुभिः ।। शाट्यायनी ब्राह्मणोक्तान्पुरा कौषीतकानपि । ब्रह्माणं शंकरं सूर्य तथैव मधुसूदनम् ।
स्कन्दं क्षेत्रपतिं शक्र देवमग्निं गणाधिपम् । दुर्गा सरस्वती लक्ष्मी गौरी गङ्गां शिवामपि । अन्यांश्चाभिमतान्देवान्भक्त्या चाक्रोधनोत्वरः।
शैवं पाशुपतं शाक्त सौरं वैनायकं तथा । वैष्णवं वैदिकं चेति पूजाकल्पस्तु सप्तधा। स्थण्डिले प्रतिमायां वा जलेऽनौ हृदयेऽपि वा भानौ वा स्वर्णरत्लेषु गोब्राह्मणवनस्पतौ । अग्निदेवोद्विजातीनां योगिनां हृदये हरिः॥