________________
३०२
लौगाक्षिस्मृतिः सुतभ्रातृपितृव्यास्तु मातुलाः सहभार्यकाः । दुहिता भगिनीचैव दौहित्रो भागिनेयकः पितृष्वसा मातृष्वसा श्वशुरो गुरुरर्थिनः । स्वामी सखा तथाचार्यः तर्पणक्रम ईरिताः एतेषां तर्पणकरः वंशोद्धारक उच्यते । स्नानार्थमेनं गच्छन्तं त एते निखिलाः स्वकाः॥
अत्यन्ततृष्णया नित्यं तदीयसलिलार्थिनः । देवता अनुगच्छेयुस्तस्मात्तेषां जलार्थिनाम् ।। प्रयच्छेत्सलिलं भक्त्या तदाशापूरणाय वै । यो यज्ञान्ते तर्पयेत् त्वां सोऽयं तेषां महाशिषाम् ।। नित्याश्रयो भवेन्नो चेत्तेषां शापस्य भाजनम् ।
भवेत्किरातस्तद्भक्त्या स्वपितॄणां तु तृप्तये ॥ सुखाय तत्कामपूर्तिकरो विद्वान्महामनाः । अल्पयत्नेन सुमहच्छ यसां संपदामपि ॥ नित्याश्रयः प्रभवति कुलमस्य च वर्धते । भूर्भुवः स्वः पितृमन्त्रतर्पणेन तु तेऽखिलाः ॥ नरकेषु समस्तेषु यातनासु च ये स्थिताः । तेषामाप्यायनायैतद्भवेत्तु सलिलं तु तत् ॥
ये बान्धवाबान्धवा ये येऽन्यजन्मनि बान्धवाः ।
तेऽपि तृप्तिं परां यान्ति ये दुःखात्तोयकांक्षिणः ।। येऽग्निदग्धाः कुले जातादग्निदग्धाः कुलोद्भवाः। तथा दत्तेन नीरेण तृप्ति यान्ति पराम्परे तस्मात्तथा भूर्भुवः स्वः तर्पयामीति तर्पयेत् । नित्यमेतत्तर्पणं तु कथितं सुमहात्मभिः ।। नैमित्तिकं तथाप्यन्यत्तर्पणं तत्र कथ्यते। संबन्धनामगोत्रेण स्वधान्तेन ततोन्ततः ॥ वस्खादिरूपं निर्दिश्य तर्पणं यत्तु तादृशम् । तन्नामगोत्रग्रहणे पुरुषं पुरुषं प्रति ॥
तिलोदकाञ्जलींस्त्री स्त्रीनुच्वैरुच्चैर्विनिक्षिपेत् । प्राङ्मुखस्तर्पयेद्दवानृषींश्चैव ह्यु दङ्मुखः ॥ दक्षिणाभिमुखःपश्चापितृस्तांस्तर्पयेत्सदा । एकैकमञ्जलिं देवान् द्वौ द्वौ तु सनकादयः ।। तथा त्रींस्त्रींश्च पितरः प्राप्नुवन्तीति शास्त्रगाः । एकाञ्जलिं स्त्रियस्सर्वाः प्राप्नुवन्त्येव नित्यशः ।।