SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०० लौगाक्षिस्मृतिः सततं ब्रह्मयज्ञान्ते तदङ्ग तञ्च तर्पणम् । द्विराचम्य ततो देवान् मृषीन् ऋषिगणानपि॥ पितॄन् पितृगगांश्चैव तर्पयेदनुपूर्वशः । देवानृषीपितृन्नित्यमझतैरेव तर्पयेत् ॥ विशेषदिवसेवेव पितॄणां तर्पणं तिलैः। तहिने श्राद्धधर्माः स्युः तत्कर्तु नात्र संशयः॥ तर्पयित्वा पितृन्यस्तु तिलदभैः समाहितः । द्वितीयां कुरुते रात्रि कांगति(प्राप्य)मूढधीः कालसूत्रमधो याति यावदभूतसंप्लवन् । तिलतर्पणकृन्मयो स्त्रियं वा योऽधिगच्छति ॥ खरेतसा पितॄन्सोऽयं स्नापयेत् अचिरेणवै । देवानृषीन्पितश्चापि स्वशाखा चोदितान्परान् ॥ तर्पयीतैव विधिना तत्तत्तीर्थेन नान्यतः । देवतान्देवतीर्थेन ऋषितीर्थेन तानपि ॥ पितृश्च पितृतीर्थेन तर्पयेदन्वहं द्विजः। द्वितीयया विभक्त्याऽत्र सर्वेषां तर्पणं भवेत् ।। पदेन तर्पयामीति हनुषङ्गो भवेदपि । अनुषङ्गो द्वितीयान्ते कदाचिन्नादितो भवेत् । चतुर्थ्यन्तेन चेत्तत्तु तर्पणं वै तदा पुनः । नमः पदान्तेऽनुषङ्गः एवं तर्पणनिर्णयः ।। स्नानान्ते ब्रह्मयज्ञान्ते तीर्थे तीर्थविशेषके । विधिज्ञः तर्पणंकुर्याद वादीनां यथा क्रमम् ।। गर्ने वापि शुचौ देशे स्थले विस्तीर्णबर्हिषि । विधिज्ञस्तर्पणंकुर्यात्तटे पागेऽथवा शुचौ ॥ सर्वतोमुखसामीप्यं ब्रह्मयज्ञस्य सन्ततम् । विशेषेण प्रशंसन्ति काननं बहिरप्यति ॥ प्रामो गृहो मध्यमः स्यात्तस्मात्तशैव संचरेत् । गृहे ग्रामेऽपि भूयश्च ह्यछदिर्दश उत्तमः॥ कृतस्नानः कृतजपः कृतहोमो जितेन्द्रियः । ग्रामात्प्राचीमुदीची वा यत्र तिष्ठेजलाशयः॥ तत्र गत्वा प्रयत्नेन ब्रह्मयज्ञं समाचरेत् । उक्ताशासु जलाभावे तं दिनं वा व्रजेत वा ॥ प्रक्षाल्य पादौ हस्तौ च द्विराचम्य कुशास्तरे । पूर्वास्य उत्तरास्यो वा जानुमध्यकरद्वयः अधः कृत्वा परं सव्यं दक्षिणं परिविन्यसेत् । पवित्रपाणिदर्भस्थः स्वकरौ दक्षिणोत्तरौ ॥ कदलीपुष्पवत्कृत्वा ब्रह्मयज्ञपरो भवेत् । विना रौप्यसुवर्णाभ्यां विना पुष्पाक्षतैः कुशैः विना मन्त्रौस्तुदेवर्षि(पीन् तर्पयेत्तेन निष्फलम्। खड्गमौक्तिकहस्तेन रत्नैः पुण्यैः सुशोभनैः हिरण्येन कुशैर्द: कृतं तर्पणमुच्यते । जले स्थित्वा नरोयस्तु देवर्षिपितृतर्पणम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy