________________
१८
मार्कण्डेयस्मृतिः
राष्ट्रक्षोभे जनक्षोभे शत्रुराजादिपीडने । शत्रारात्पापसंघाते बन्धूनां मरणे तथा विपत्तौ श्रोत्रियमृतौ संकटे समुपस्थिते । आगमे श्रोत्रियाणां च विदुषां श्रीमतामपि ।। यतीनां योगिनां चापि गुरूणां वं समागमे । द्वयोर्विषुवयोरेवं ग्रहणे चन्द्रसूर्ययोः ॥ समप्रमात्रिदिनं तस्मिन्नप्ययनद्वये । उपाकर्मणि चोत्सर्गे काण्डानामुत्सवादिषु ॥ दिव्येषु मानुषेषेषु निश्येवं मेघगर्जने । तथा वर्षति पर्जन्ये महागुरुनिपातने ॥ पुनरन्येषु कालेषु देशभेदेषु सर्वथा । श्मशानशूद्र चण्डालग्राम चण्डालवाटिषु || तादृशस्यास्य वेदस्य साक्षान्नारायणात्मनः । तत्स्वरूपैकदीपस्य विप्रशेवधिरूपिणः ॥
沈
वेदाध्ययनफलम्
ग्रहणं धारणं चापि यत्नेन महता स्मृते । स्वाधीने तादृशे वेदे सर्वप्राणकयत्नतः ॥ संलभ्य तेन लघुना श्रवणादिमुखेन वै । क्रियानान्तरिकेणैव ब्रह्मज्ञानं प्रपद्यते ॥ अत्यल्पेनैव कालेन तेन सायुज्यमुच्यते । मार्गोऽयमेव मुक्तेस्तु नान्यत्कश्चन दृश्यतेयो वक्ति मार्गोऽस्तीत्येवमस्या इति स्म यः । स वेद न तु वेदस्य तत्वं धर्मस्य वै ध्रुवम् ॥
समूह एव तस्मिन्नर्थे न संशयः । पुराणेज्यागमेन कर्मणापि कचित्कचित् कैवल्यसिद्धिः स्यादेवेत्यस्य वाक्यस्य केवलम् । तात्पर्यं कर्मणस्तस्य ह्यत्यन्तातिशयार्पणे तत्वेव परमार्थस्य केवलं प्रतिपादने । पुनः पुनः प्रवक्ष्यामि निष्कर्षं श्रुतिमात्रयोः ॥ मुक्तौ वेदेतरश्रवणमाधनतानिषेधः
कैवल्यं ब्राह्मणस्यैव ज्ञानेनैव न चान्यतः । ज्ञानं च श्रवणादिभ्यः श्रवणं चापि केवलम् वेदानामेव वाक्यानां नियमेन गुरोर्मुखात् । कर्तव्यत्वेन विहितं न स्वमत्या कदाचन अर्थज्ञानान्न साध्यं च भक्त्या गुरुमुखं विना । एतेनैव पुराणादिवाक्यानां श्रवणात्तथा भाषाविशेषरचितशास्त्रार्थानां च सर्वथा । ज्ञानं नोदेति तस्मात्तु ब्रह्मज्ञानस्य सिद्धये न पुराणादि वाक्यानि भाषया रचितानि वा । शास्त्राणि नानवेक्ष्याणि यदि दृष्टानि मोहतः ||