________________
वेदप्रशंसा अत्यन्तसुलभान्येव यमसंकल्पशून्यतः। उपदेशादिराहित्यात् कालदेशाधभावतः॥ अशुचित्वाद्यभावाच सर्वसाधारणादपि। नामान्यन्यानि दिव्यानि पवित्राणि जगत्पतेः
असंख्यकानि पुण्यानि नित्यं शक्तानि पालने । अत्यन्तपापिनो घोरान् पातुं शक्तानि देहिनः॥ स्मृतिमात्रादुक्तिमात्रा(द्गानतः श्रवणादपि ।
एतेभ्योऽन्ये पुनस्सन्ति ये किंचिद्यमोऽधिकाः ।। नमकं चमकं पुण्यं पापमन्यः परात्पराः। कूश्माण्ड्यो वामदेव्यं चशाकरं नरथंतरम् ।। बृहत्पवित्रं सुमहत् गायत्रं पावनं महत् । तिर(:)पवित्र सर्वेड्य क्षमापवित्र गणास्तथा एतेभ्योऽप्यधिकं शाखामात्राध्ययनमेव हि । तेन चेदतिशीघ्रण नरस्तरति केवलम् ॥ वेदवत्तरणोगयो नान्योऽस्ति जगतोतले । विजानतो ब्राझगस्य तस्मान्नित्यं द्विजोत्तमैः अध्येतव्यः प्रयत्नेन वेदो नारायणात्मकः । वेदाध्ययनराहित्ये शाखामागेऽपि वा द्विजः शनैः शनैश्च च्यवते ब्राह्मण्यान्नात्र संशयः। च्यवनं दोषयुक्तत्वं विच्छेदादिवेदयोः पुरुषत्रयमात्रस्य कथितं ब्रह्मवादिभिः। हरिनामानि यावन्ति कथितानि महात्मभिः।। वेदशास्त्रपुराणादिप्रसिद्धान्यपि कृस्नशः । तावन्ति चैकोदार्ण तुलितान्यखिलान्यपि
वेदप्रशंसा अतो हि ब्राह्मणानां सः स्वाध्यायो धनमुच्यते । प्रसिद्ध धनतस्त्वेतत् कथितं सुमहद्धनम् धनं तु विनियोगेन निधनं प्रतिपद्यते । वहाख्यं परमं श्रीमद्धनं लोकोतरं यतः ।। विनियोगेन नितरां अतिवृद्धि प्रपद्यते । प्रतिक्षणं प्रतिदिनं प्रतिमासं तथैव च । सम्यक्प्रत्ययन प्रतिवत्सरं रयतेऽपि च । द्विजमात्रस्याधिकारो वेदेनान्यस्य कस्यचित्
तत्रापि संस्कृतस्यैव सम्यक् तज्जातकादिभिः । शुचिस्नातस्य नितरां कृतसन्ध्यादिकस्य वै ॥
वेदाध्ययननिमित्तानि । विशेषदिवसेष्वेव न तु साधारणादिषु । तेषु चापि न साध्यादिसमयेषु कदाचन ॥