________________
२६६
लौगाक्षिस्मृतिः एतत्किचित्तत्रपश्चान्मध्ये सान्ध्येऽत्रकर्मणि । मन्त्रद्वयं विकल्पेनाधिकया च त्रयं पुनः ।। ....ख्यकार्येऽत्र प्रधानं चात्र केवलम् । ब्राह्मण्यमूलं गायत्री मात्रमेवात्र तत्समम् ।। नान्यत्कमपिवक्ष्यामि सत्यमेव तथा पुनः । सत्यं सत्यं प्रवक्ष्यामि ...रमो द्विजः॥ सर्ववन्धः सर्वगुरुः सा गायत्री विकारतः । दशप्रणवसहिता व्याहृतिन्यासवर्णनात्॥ दशप्रणव गायत्री सेवनान्यापि सा तथा । सर्वकर्मसु ... ... प्राणायामाख्यकर्मणः असावादित्यमन्त्रोऽपि तदङ्गत्वेन वै भवेत् । तत्प्रोक्षणादिमन्त्रास्तु गर्भाङ्गा एव सर्वथा न तु प्रधानिनो ज्ञेया तत्स्थाने वेदवित्तमाः । हिरण्यशृङ्गमन्त्रादिपवमानादिकस्तथा यहवा देवकैः भूयः इदं विवादिकैरपि । अन्यैस्तथावेदगतैः यैः कैश्चित्तैस्तु पावकैः।
प्रोक्षणादीनि तान्यत्र कर्तु शास्त्रेण सन्ततम् । शक्यन्ते किलतद्वत्त गायत्रीमात्रमत्यति ॥ विकल्पवाक्यतो वच्मि स्वीकर्तु तन्न शक्यते।
त्यागमात्रेण सा सन्ध्या तद्ब्राह्मण्यविनाशिनी ।। नैव नित्यं प्रयत्नेन पुनः पुनरतीव वै! आवर्तयन् त्रिसन्ध्यासु स्वरवर्णादिकैरपि ।
सा सम्यक् स्वरवर्णैकपठिता ब्राह्मथमूलका । सब्राह्मण्यप्रदा नूनं न चैव गुण्यदायिनी ।। तस्याः सामीचिन्यसिद्धयेऽत्र सर्वे द्विजोत्तमाः।
(वेदाध्य)यनकर्माख्यं चक्रभ्रमणशाणकम् ॥ नित्यं यत्नेन कुर्वन्ति न चेत्सा सर्वथा शिवा । सम्यगुचारणार्थाय न भवेदेव वच्म्यहम् वेदाध्ययनसच्छिक्षा संस्कृतावाङ्महात्मनाम्। तत्स ... रणाय भवेदिति सन्मतम् ।। यस्त्यक्तवेदाध्ययनं गायत्र्युञ्चारणाक्षमः । सम्यग्भवेदेव तस्माद्गायत्रीमात्रमप्यति ।।
तज्ज्ञैः सुशिक्षितो भीत्या तन्मन्त्रानपि सांगतः । अधीत्य कर्म तैः कृत्वा देही सायं कृती भवेत् ।। न चेत्पाप्येव विज्ञेयो द्विजमात्रो नराधमः। नोर्ध्वलोकानवाप्नोति ह्यधोलोकान् स गच्छति ॥