________________
२६५
त्रिकालसन्ध्यावर्णनम् दीक्षासु चेत्पुनस्तत्र सन्ध्याकालेऽस्य केवलम् । परित्यागः प्रकथितो वाग्विसर्गात्परं पुनः॥ अर्घ्यमात्राभ्यनुज्ञानं गायत्रीदशकस्य च ।
निखिलस्याङ्गजालस्य न्यासबीजादिकस्य वै॥ स वाग्यतस्तप इति श्रुत्यैतद्धि निरूपितम् । नक्षत्रदर्शनात्पश्चाद्वाग्विसर्गश्च चोदितः ॥ तस्मान्नित्यं वैदिकः स्यादाहिताग्नेद्विजन्मनः। दशप्रणवगायत्रीमेकादौ सान्ध्यकर्मणि आपोहिष्ठात्रयंपश्चाद्दधिक्रावद्वयं तथा । हिरण्यवर्णाश्चत्वारः द्रुपदाख्या तथैकका ॥ गायत्री पापसन्त्यागे गायव्ययं तथैकका । असावादित्य इत्येतदोमित्येकाक्षरं परम् आयतु मन्त्रस्तत्पश्चाद्यदह्रादिति तत्परम् । गायत्रीजपतः पश्चान्मित्रस्येति त्रयं ततः ।। ओं नमः पञ्चकं तच्च यास...."तत्परम् । उत्तमेशिखरेचेति स्ततोमयाथ चरमा ।।
गात्रोभिवादनंचेति प्रातः सन्ध्या यथैव सा ।
सायं सन्ध्या मध्यमा च विशेषः पुनरप्ययम् ।। तयोः सन्ध्ययो प्रोक्तः प्रथमप्रोक्षणात्परम् । सतारकनवकान्नित्यं जलप्राशनकर्मणि ॥
सूर्यश्चेति मनुस्त्वादौ मध्यमेऽऽपः पुनन्त्विति ।
अग्निश्चेति तथा सायं भेदस्तु श्रुतिचोदितः ॥ उपस्थानेऽपि मध्येऽस्मिन्नासत्येनोद्वयं पुनः । उदुत्यं च तथा चित्रं तच्चक्षुरिति तत्परम् ॥
ज्योक्च सूर्य तथा शिष्टन्न ममवत सूरिभिः ? ।
सां ... ... ... ... शेयरित्येवं तन्निरूपितम् ।। चरमायां तु सन्ध्यायामिमे वरुणेतिवै । तत्त्वायामीति च ततः यच्छिद्धिते ततः पुनः यत्किचेदं कितवासः ऋचः ....... । सममन्यत्प्रकथितमेतावन्नाधिकं पुनः॥ एतावदेवतेसर्वे महात्मानो महर्षयः। सप्तर्षयः काश्यपाद्या नारदाद्याः सुरर्षयः ।। सनकाद्याश्चयोगीन्द्राः सर्वलोकोत्तमोत्तमाः। अकर्तुमन्यथाकर्तु कर्तुं चापि जगद्वशे ।। चराचरसुरासुरमिलितं शक्तिमत्तराः । अनया सन्ध्यया पूर्व बभूवुर्लोकपूजिताः ।। (एक)द्वित्राश्च बहवः नैव स्युःके तु ते पुनः । चत्वारिंशतिसंख्याकाः प्रातःकाले श्रुतीरिताः