SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६० लौगाक्षिस्मृतिः प्रचोदयादिति ततः करतलादौ तु विन्यसेत् । तत्सेति च पुनः पश्चाद्धृदये वै सुविन्यसेत् ।। वरेण्यं शिरसि स्वाहा भर्गो देवस्य तत्परम् । शिखायै वौषडित्युक्त्वा धीमहीति ततः पुनः॥ कवचाय हि हु न्यस्य धियोयोन इतीव वै । नेत्रत्रयाय वौषट् च प्रचोदयत एव वै॥ अनायफडितिप्रोक्त्वा कुर्यादिग्बन्धनं ततः। व्याहृतीभिस्त्वथोङ्कारमात्रेणात्र ततः पुनः तद्ध्यानं कथितं सद्भि बहुधा तत्प्रकीर्तितम् । अन्यन्यासं पुनर्वच्मि वसिष्ठेनोक्तमुत्तमम् ॥ तत्पदं विन्यसेत्पादयुग्माङ्गुष्ठद्वयेऽपि च । सकारं गुल्फदेशे तु विकारं जङ्घयोन्यसेत् ॥ तुकारं विद्धि जान्वोस्तु वकारं चोरुदेशतः। रेकारं विन्यसेद्गुह्य णिकारं वृषणे न्यसेत् कटिदेशे यकारं स्याद्भकारं नाभिमण्डले । गोकारं जठरे यो(ज्य)देकारं स्तनयोन्यसेत् वकारं न्यस्य हृदये स्यकारं कट एव तु । धीकारमास्ये विन्यस्य मकारं तालुमध्यतः।। हिकारं नासिकामे तु धिकारं तं च नेत्रयोः । भ्र वोर्मध्ये तु योकारं योकारं तु ललाटके ॥ पूर्वानने तु नः कारं प्रकारं दक्षिणानने । उत्तरास्ये तु चोकारं दकारं पश्चिमानने ॥ विन्यसेन्मूर्ध्नियात्कारं सर्वव्यापिनमीश्वरम् । तद्गायत्रीस्वरूपेण परं वन्द्य सनातनम् भावयित्वा वर्णरूपमुक्तरीत्या जगत्पतिम् । कृत्वाचैतद्विधिं न्यासमशेषं पापनाशनम् पश्चात्समाचरेन्न्यासं वर्णरूपसमन्वितम् । तत्पदं चम्पकाभासं ब्रह्मविष्णुशिवात्मकम् शान्तं सनातनं रुद्रं ध्यायेत्संस्थानसिद्धये । सकारं चिन्तयेच्छ याममतसीपुष्पसन्निभम् पद्ममध्यस्थितंसौम्यमुपपातकनाशनम् । विकारं कपिलं चिन्त्यं कपिलासनसंस्थितम् ।। ध्यायेत्सौम्यं द्विजश्रेष्ठः महापातकनाशनम् । तुकारञ्चिन्तयेत्प्राज्ञः इन्द्रनीलसमप्रभम्।। निर्दहेत्सर्वदुःखं तु प्रहरोगसमुद्भवम् । वकारं दीप्तवह्नयाभं भ्रूणहत्याविनाशनम् ।। तुकारं स्फटिकप्रख्यमगम्यागमदोषहम् । णिकारं वैद्युतप्रख्यमभक्ष्याभक्ष्यदोषहम् ।। यकारं तारकावणं ध्यायेद्ब्रह्महनाशनम् । भकारं तु महाकृष्णं पूर्षहत्याविनाशनम् ।।
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy